________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [६], -------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
रेण खलु-निश्चितमेतेनोपायेन तत्तन्मण्डलप्रवेशप्रथमक्षणादूचं शनैः शनैस्तत्तद्वहिर्भूतमण्डलाभिमुखगमनरूपेण तस्मात्तनमण्डलान्निष्क्रामन् तदनन्तराम्मडलात्तदनन्तरं मण्डलं सङ्कामन् २एकैकेन रात्रिन्दिवेन दे द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयन् २ प्रथमपण्मासपर्यवसानभूते व्यशीत्यधिकशततमे अहोरात्रे सर्वबाह्य
मण्डलमुपसङ्कम्य चार चरति, 'ता जया ण'मित्यादि, सुगम, 'तया ण'मित्यादि, तदा सर्वाभ्यन्तरं मण्डलं प्रणिधायIMI अवधीकृत्य तत्तद्गतमहोरात्रमादि कृत्वा इत्यर्थः, व्यशीतेन-यशीत्यधिकेन रात्रिन्दिवशतेन पश्चदशोत्तराणि योजनशतानि माविकम्प्य, तथाहि-एकैकस्मिन्नहोरात्रे द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनत्य विकम्पयति, ततो देव योजने न्यशीत्यधिकेन शतेन गुण्येते, जातानि त्रीणि शतानि षट्पट्यधिकानि ३६९, येऽपि चाष्टाचत्वारिंशदेकषष्टिभागा (प्रथायर १०००) स्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि ८७८४, तेषां योजनानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धं चतुश्चत्वारिंशं योजनशतं १४४, एतत्पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, जातानि पञ्च
शतानि दशोत्तराणि ५१०, एतावत्प्रमाणं विकम्प्य चारं चरति, 'तया ण'मित्यादि, राबिन्दियपरिमाण सुगर्म, सर्वबाह्ये दीच मण्डले प्रविष्टः सन् प्रथमक्षणादूर्व शनैः शनैरभ्यन्तरसर्वबाह्यानन्तरद्वितीयमण्डलाभिमुखं तथा कथञ्चनापि मण्डल
गत्या परिभ्रमति येन प्रथमषण्मासपर्यवसानभूताहोरात्रपर्यवसाने सर्ववाह्यमण्डलगतानष्टाचत्वारिंशतमेकपष्टिभागान्
योजनस्थापरे च द्वे योजने अतिक्रम्य सर्वबाह्यानन्तरद्वितीयमण्डलसीमायां वर्तते, ततोऽनन्तरे द्वितीयस्य षण्मासस्य & प्रथमेऽहोरात्रे प्रथमक्षणे सर्वबाह्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति, तथा चाह-से पविसमाणे इत्यादि,
अनुक्रम [३२]
Fhi
~82