________________
आगम
(१७)
प्रत
सूत्रांक
[°C]
दीप
अनुक्रम
[३२]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृत [१],
• प्राभृतप्राभृत [६],
मूलं [१८]
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञ
सिवृत्तिः ( मल०)
॥ ३३ ॥
वदेत् १, एवं भगवता गौतमेन प्रश्ने कृते सति एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूपयति- 'तत्थे'त्यादि, 'तत्र' सूर्यविकम्पविषये खल्विमाः सप्त प्रतिपत्तयः परमतरूपाः प्रज्ञप्ताः, तद्यथा - 'तस्येंगे' त्यादि, 'तत्र' तेषां सप्तानां प्रवादिनां मध्ये एके एवमाहुः, द्वे योजने अद्धों द्वाचत्वारिंशत्-द्वाचत्वारिंशत्तमो येषां ते अर्द्धद्वा४ चत्वारिंशतस्तान् सार्द्धंकचत्वारिंशत्सवानित्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य, किमुक्तं भवति १-व्यशीत्यधिकशतसङ्ख्यैर्भागैः प्रविभक्तस्य योजनस्य सम्बन्धिनोऽर्द्धाधिकैक चत्वारिंशत्सान् भागान् एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्यश्चारं चरति, अत्रैवोपसंहारमाह-'एगे एवमाहंसु' । एके पुनर्द्वितीया एवमाहुः, अर्द्धतृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्राप्युपसंहारः 'एंगे एवमाहंसु' २ । एके पुनस्तृतीया एवमाहुःत्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्वारं चरति, अत्रोपसंहारः 'एगे एवमाहंसु' २, एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः - त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च, सार्द्धषट्चत्वारिंशतश्चेत्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रैवोपसंहारमाह- 'एगे एवमाहंस' ४ । एके पुनः पश्चमा एवमाहुः - अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं 'एगे एवमाहंसु' ५, एके पुनः पष्ठास्तीर्थान्तरीया एवमाहु:- चतुर्भागोनानि चत्वारि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं 'एगे एवमाहंस' ६, एके पुनः सप्तमा एवमाहुः चत्वारि योजनानि अर्द्धपश्चाशतश्च सार्द्धंकपञ्चाशत्सयांश्च त्र्यशीत्यधिकशतभागान योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं
Eaton int
F&P Us On
~79~
१ प्राभृते६ प्राभृत प्राभूतं
॥ ३३ ॥