________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [६], -------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
545645555-456565439
दिवसे भवति दोहिं एगहिभागेहि मुहुत्तेहिं अहिए, से पविसमाणे सरिए दोसि अहोरत्तंसि बाहिरत-2
सि मंडलंसि जवसंकमित्ता चारं चरति, ता जया णं सरिए बाहिरतचं मंडल उवसंकमित्ता चारं चरति |तया णं सरिए बाहिरतचं मंडलं जवसंकमित्ता चारं चरति, तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे। जोयणस्स दोहिं राईदिएहि विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सरिए ततोऽणंतरातो तयाणतरं च णं मंडलं संकममाणे २ दो जोयणाई अडयालीसं च एगहिभागे जोयणस्सा एगमेगेणं राइदिएणं विकंपमाणे २ सबभंतरं मंडलं उवसंकमित्ता चार चरति, ता जया णं सूरिए सबयाहिरातो मंडलातो सच्चभंतरं मंडलं उवसंकमित्ता चारं चरति तता गं सबबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राई दियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चार चरति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोचे छम्मासे एस णं दोबस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचरस संवच्छरस्स पज्जवसाणे (सूत्रं १८) छ8 पाहुडपाहुडं ॥१-६॥ | 'ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता इत्यादि, ता इति पूर्ववत् , कियत्प्रमाणं क्षेत्रमिति गम्यते, 'एगमेगेणं' ति अत्र प्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽयमर्थः-एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्य विकम्पनं नाम स्वस्वमण्डला(हिरवध्वष्कणमभ्यन्तरप्रवेशनं वा सूर्यः-आदित्यश्चारं चरति, चार चरन् आख्यात इति
अनुक्रम [३२]
~78~