________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], --------------------- प्राभृतप्राभृत [६], -------------------- मूलं [१८] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सिवृत्तिः (मल.)
१प्राभृते
प्राभूतमाभृत
सुत्राक
[१८]
अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगडिभा-1 गमुटुत्तेहिं अहिया । से णित्रममाणे सूरिए दोचंसि अहोरत्तसि अम्भितरं तचं मंडलं उवसंकमित्ता चार चरति, ता जया णं मूरिए अभितरं तच्च मंडलं उवसंकमित्ता चारं चरति तता णं पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइंदिएहि विकंपइत्ता चारं चरति, तता णं अट्ठारसमुहुत्ते दिवसे भवति चाहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगविभागमुहुत्तेहिं अधिया, एवं खल एतेणं उबाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे २ दो जोपणाई अडतालीस च एगहिभागे जोयणरस एगमेगं मंडलं एगमेगेणं राईदिएणं विकम्पमाणे २ सबबाहिरं मंडलं उवसंकमित्ता चारं चरति, ना जया णं सूरिए सबभंतरातो मंडलातो सत्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता गं सबभंतरं मंडलं पणिहाय एगेणं तेसीतेणं राईदियसतेणं पंचदमुत्तरजोयणसते विकंपइत्ता चारं चरति, तता णि उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहपणए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरतसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जता णं सूरिए वाहिराणंतरं मंडलं उचसंक- मित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणसए एगेणं राइदिएणं विकम्पइत्ता चारं चरति, तता णं अट्ठारसमुहुत्ता राई भवति, दोहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ते
दीप
%%%
अनुक्रम [३२]
%960
॥३२॥
~77