________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [५], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६]]
एवं सबषाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्ववाद्येऽपि मण्डले आलापको वक्तव्यः, नवरं जम्बूद्वीपस्थाने अवद्धलवणसमुहं ओगाहित्ता' इति वक्तव्यं, तञ्चैवम्-'जया णं सूरिए सघबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं अवढे लवणसमुई ओगाहित्ता चारं चरति, तया णं राइंदियप्पमाणउन्भासगत्ति,''तया णमिति वचनपूर्वक | रात्रिन्दिवपरिमाणं जबूद्वीपापेक्षया विपरीतं वक्तव्यं, यज्जम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेद्रष्टव्यं यद्रात्रेस्तद्दिवसस्य, तच्चैवम्-'तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्ने दुवालसमुहत्ते दिवसे भवइ', एवमुत्तरसूत्रेऽप्यक्षरयोजना भावनीया । तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रत्येतासां मिथ्याभावोपदर्श-| नार्थ स्वमतमुपदर्शयति| वयं पुण एवं वदामो, ता जया णं सूरिए सबभंतरं मंडलं उचसंकमित्ता चारं चरति, तता णं जंबुद्दीवं असीतं जोषणसतं ओगाहित्ता चार चरति, तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुसे दिवसे भवति,
जहणिया दुवालसमुहत्ता राई भवति, एवं सत्वयाहिरेवि, णवरं लवणसमुई तिपिण तीसे जोयणसते जाओगाहित्ता चारं चरति,तता णं उत्तमकट्ठपत्ता उकोसिया अट्ठारसमुहुत्ताराई भवह जहण्णए दुवालसमुहत्ते|
दिवसे भवति, गाथाओ 'माणितबाओ। (सूत्रं १७) पदमस्स पंचम पाहुडपाहुई ॥१-५॥ IA 'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानदर्शना 'एवं' वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-यदा सूर्यः
सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चार चरति तदा जम्बूद्वीपमशीत्यधिक योजनशतमवगाह्य चारं चरति, तदा चोचमकाष्ठाप्राप्त
अनुक्रम [३०]
कसर
RECHERS
H
~74