________________
आगम
(१७)
प्रत
सूत्रांक
[१७]
दीप
अनुक्रम
[३१]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [५],
मूलं [१७]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
( मल० )
सूर्यप्रज्ञ- ५ उत्कर्षकोऽष्टादशमुहूर्ती दिवसो भवति, सर्वजघन्या द्वादशमुहूर्त्ता रात्रि:, 'एवं सहवाहिरेवि'त्ति एवं सर्वाभ्यन्तरमतिवृत्तिः ण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, स चैवम्- 'जया णंसदबाहिरं मंडल उवसंकमित्ता चारं चरह', इति, नवरमिति सर्वबाह्यमण्डलगतादालापका दस्यालापकस्य विशेषोपदर्शनार्थः, तमेव विशेषमाह - 'तया णं लवणसमुदं तिनि तीसे जोयणसए ओगाहित्ता चारं चरइ, तथा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भव' इति इदं च सुगमं, क्वचित्तु 'सङ्घबाहिरेवी' त्यतिदेशमन्तरेण सकलमपि सूत्रं साक्षालिखितं दृश्यते, 'गाहाओ भाणियन्ताओ' अत्रापि काश्चन प्रसिद्धा विवक्षितार्थसङ्ग्राहिका गाथाः सन्ति ता भाणितव्याः, ताश्च सम्प्रति व्यवच्छिन्ना इति न कथयितुं व्याख्यातुं वा शक्यन्ते, ययासम्प्रदायं वाच्या इति ॥
॥ ३१ ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभृतस्य प्राभृतप्राभृतं ५ समाप्तं
तदेवमुक्तं पञ्चमं प्राभृतप्राभृतं सम्प्रति षष्ठं वक्तव्यं, तस्य चायमर्थाधिकारः - कियन्मात्रं क्षेत्रमेकेन रात्रिन्दिवेन सूर्यो विकम्पते इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवति (ते) एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति आहिनेति वदेज्जा ?, तत्थ खलु इमाओ सत्त पडिवत्तीओ पण्णत्ताओ, तत्थेगे एवमाहंसु-ता दो जोयणाई अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारं चरति, एगे एवमाहंसु १, एगे पुण एवमाहंसु
F&P
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं ५ परिसमाप्तं अथ प्रथमे प्राभृते प्राभृतप्राभृतं- ६ आरभ्यते
~75~
१ प्राभृते"प्राभूत
॥ ३१ ॥