________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [५], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- जघन्यो द्वादशमुहूत्तों दिवसः, अत्रैवोपसंहारमाह-एगे एवमासु'४, एके पुनः पञ्चमास्तीर्थान्तरीया एवमाहुः-न किश्चिद१प्राभृते तिवृत्तिःहाद्वीपं समुद्र वा अवगाह्य सूर्यश्चार चरति, अत्रायं भावार्थः यदापि सर्वाभ्यन्तरं मण्डलमुपसङ्कग्य सूर्यश्वारं चरति५माभूत (मल त दापि न किमपि जम्बूद्वीपमवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, यदापि सर्ववाह्य मण्डलमुपसङ्कम्य सूर्यश्चारं प्राभूत
चरति तदापि न लवणसमुद्रं किमप्यवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, किन्तु द्वीपसमुद्रयोरपान्तराल एव ॥३०॥
सकलेवपि मण्डलेषु चार चरति, अत्रोपसंहारमाह-'एगे एवमासु' ५। तदेवमुक्ता उद्देशतः पश्चापि प्रतिपत्तयः, सम्प्रत्येता एव स्पष्टं भावयति
'तत्व जेते एवमाहंसुइत्यादि, प्रायः समस्तमपीदं व्याख्याताथै सुगम च, नवरं चोत्तीसेवित्ति एवं त्रयत्रिंशदधिकयोजनशतविषयप्रतिपत्तिवत् चतुर्विंशे शते या प्रतिपत्तिस्तस्यामालापको वक्तव्यः, स चैवम्-'तत्थ जे ते एवमाहंसु एगं| जोयणसहस्सं एगं च चउतीसं जोयणसयं दीवं समुदं वा ओगाहित्ता चार चरइ, ते एवमाइंसु जयाणं सूरिए सबभतरं मंडलं
उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एग जोयणसहस्समेगं च चोत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया 3 दाउत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहनिया दुवालसमुहत्ता राई भवइ,ता जया णं सूरिए सवबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं लवणसमुदं एग जोयणसहस्सं एगं चोत्तीस जोयणसयं ओगाहित्ता चारं चरति, तयाणं "
॥३०॥ उत्तमकट्ठपत्ता उफोसिया अट्ठारसमुहत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवई' 'पणतीसे वि एवं चेव भाणियचं' एवमुफेन प्रकारेण पश्चत्रिंशदधिकयोजनशतविषयायामपि प्रतिपत्ती सूत्रं भणितन्यं, तच सुगमस्वारस्वयं भावनीयं
55
अनुक्रम [३०]
ACANCER
~73