________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [५], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६]]
23929
-562
परमतरूपाः प्रज्ञप्ताः, तद्यथा-एके तीर्थान्तरीया एक्माहुः–ता इति तावच्छन्दस्तेषां तीर्थान्तरीयानां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः एक योजनसहस्रमेकं च त्रयस्त्रिंशदधिक योजनशतं द्वीप समुद्र या अवगाह्य सूर्यश्चारं चरति, किमुक्तं भवति ?-यदा सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा एक योजनसहनमेकं च त्रयस्त्रिंशदधिक योजनशतं जम्बूद्वीपमवगाय चारं चरति, तदा च परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तो दिवसो भवति, सर्वजघन्या च द्वादशमुहत्तों रात्रिः, यदा तु सर्ववाह्य मण्डलमुपसङ्कम्य चारं चरितुमारभते तदा लवणसमुद्रमेक योजनसहनमेकं च त्रयखि-श शदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति, तदा चोत्तमकाष्ठाप्राप्ता अष्टादशमुहर्तप्रमाणा रात्रिर्भवति, सर्वजघन्यो द्वादशमुहूर्त्तप्रमाणो दिवसः, अत्रैवोपसंहारमाह-एगे एवमाहंसु' १, एके पुनर्द्वितीया एवमाहुः,'ता' इति पूर्ववत् , एक योजनसहस्रमेकं च चतुस्त्रिंशदधिक योजनशतं द्वीपं समुद्र वा अवगाह्य सूर्यश्चारं चरति, भावना प्राग्वत् , अत्रैवोपसंहारमाह-एगे एवमाहंसु', एके पुनस्तृतीया एवमाहुः-एक योजनसहस्रमेकं च पंचत्रिंशदधिकं योजनशतमवगाह्य सूर्यश्चार चरति अत्रापि भावना प्रागिव,अत्रैवोपसंहारमाह-एगेएवमाहंसु एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुर, अवहुं'ति अप-ले
गतं सदप्यवगाहाभावतो न विवक्षितमद्धे यस्य तमपार्द्धमर्द्धहीनमर्द्धमात्रमित्यर्थः, द्वीपं समुद्र वा अवगाह्य सूर्यचारं चरति, &ाइयमत्र भावना-यदा सर्वाभ्यन्तरं मण्डल मुपसङ्कम्य सूर्यश्चारं चरति तदा अझै जम्बूद्वीपमवगाहते, तदा च दिवसःX
परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तप्रमाणो भवति, सर्वजघन्याच द्वादशमुहूर्तप्रमाणारात्रिः, यदा पुनः सर्वबाह्य मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति तदा अर्द्ध अपरिपूर्ण लवणसमुद्रमवगाहते, तदा च सर्वोत्कर्षकाष्ठाप्राप्ता अष्टादशमुहूर्तप्रमाणा रात्रिः सर्व
अनुक्रम [३०]
~72~