________________
आगम
(१७)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम
[३०]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [५],
मूलं [१६]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञ-चर, तया णं लवणसमुहं एवं जोयणसहस्सं एवं व तेत्तीस जोयणसयं ओगाहित्ता चारं चरइ, तया णं सिवृत्तिः ४ उत्तमक पत्ता उक्कोसिया अट्ठारसमुहन्ता राई भवति, जहरिणए दुवालसमुत्ते दिवसे भव । एवं चोत्तीसं ( मल० ) है जोयणसतं । एवं पणतीसं जोयणसतं। (पणतीसेऽवि एवं चैव भाणियां) तस्थ जे ते एवमाहंसु ता अव दीवं वा ॥ २९ ॥ समुदं वा ओगाहित्ता सूरिए चारं चरति, ते एवमाहंसु-जता णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति, तताणं अवहं जंबुद्दीचं २ ओगाहित्ता चारं चरति, तता णं उत्तमकङ्कपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सङ्घबाहिरएवि, णवरं अवद्धं लवणसमुद्दे, तता णं राईदियं तहेव, तत्थ जे ते एवमाहंसु-ता णो किञ्चि दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति, ते एवमाहंसु-ता जता णं सूरिए सङ्घभंतरं मंडल उचसंकमित्ता चारं चरति तता णं णो किंचि दीव वा समुदं वा ओगाहित्ता सूरिए चारं चरति तता णं उत्तमक पत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवति, तहेच एवं सवबाहिरए मंडले, णवरं णो किंचि लवणसमुदं ओगाहित्ता चारं चरति, रातिंदियं तहेव, एगे एवमाहंसु (सूत्रं १६ ) ॥
Eatont
'ता के वइयं दीवं समुद्धं वा ओगाहित्ता सूरिए चारं चरह' इत्यादि, ता इति पूर्ववत्, 'कियन्तं' कियत्प्रमाणं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, चरन्नाख्यात इति वदेत्, एवं प्रश्नकरणादनन्तरं भगवान्निर्वचनमभिधातुकाम एतद्विषये परतीर्थिकप्रतिपत्तिमिथ्याभावो पदर्शनार्थ प्रथमतस्ता एव परतीर्थिकप्रतिपत्तीः सामान्यत उपन्यस्यति'तत्थ खलु' इत्यादि, तत्र सूर्यस्य चारं चरतो द्वीपसमुद्रावगाहनविषये खल्विमाः- वक्ष्यमाणस्वरूपाः पञ्च प्रतिपत्तयः
F&P ON
~71~
१ प्राभृते
५ प्राभृतप्राभृतं
॥ २९ ॥