________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [५], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६]]
तदेवमुक्तं चतुर्थ प्राभृतपाभृतं सम्पति पञ्चममारभ्यते, तस्य चायं पूर्वमुपदर्शितोऽर्थाधिकारो-यथा कियन्त द्वीप समुद्रं वा सूर्योऽवगाहते इति ततस्तद्विषयं प्रश्नसूत्रमाहA ता केवतियं ते दीवं समुदं वा ओगाहित्ता सूरिए चारं चरति, आहितातिवदेवा, तस्थ खलु इमाओ अपंच पडिवत्तीओ पण्णताओ-एगे एवमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीचं वा समुरं &ावा ओगाहित्ता सूरिए चारं चरति, एगे एवमासु १, एगे, पुण एवमाहंसु-ता एगं जोयणसहस्सं एग चउ-ते.
तीसं जोषणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु२, एगे पुण एवमाहंसु-ता
एग जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुदंवा ओगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु & ३, एगे पुण एवमाहंसु-ता अबहुं दीवं वा समुदंवा ओगाहित्ता सूरिए चारं चरति, एगे एवमाइंसु ४, एगे पुणही
एवमाहंसु-ता एगं जोयणसहस्सं एग तेत्तीसं जोयणसतंदीवं वा समुई ओगादित्तासरिए चारं चरति ५० तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुदं वा उग्गाहित्ता सूरिए चारं चरति, ते एवमासु, जता णं सूरिए सबभतरं मंडलं उवसंकमिता चारं चरति तया णं जंबुद्दीवं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवई, ता जया णं सूरिए सबबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुई एग जोयणसहस्सं एगं च तेत्तीसं जोयणसपं ओगाहित्ता चारं
अनुक्रम [३०]
अथ प्रथमे प्राभृते प्राभृतप्राभृतं-५ आरभ्यते
~70