________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [४], -------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१५]
55555
स्यान्तरं कृत्वा जम्बुद्वीपे द्वौ सूर्यो चार चरतश्चरन्तावाख्यातावितिस्वशिष्येभ्यो वदेत् , अत्रैवोपसंहारमाह-एके एव-18 माहुरिति, एवं सर्वत्राप्यक्षरयोजना कर्त्तव्या, एके पुनर्द्वितीयास्तीर्थान्तरीया एवमाहुः-एक योजनसहस्रमेकं च चतुर्विंशचतुर्विंशदधिक योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके तृतीयाः पुनरेवमाहुः-एक योजनसहस्रं एकं च पञ्चत्रिंशदधिक योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके पुनश्चतुर्था एक्माहुः-एक द्वीप एकं च समुद्रं परस्परम
न्तरं कृत्वा चार चरतः, एके पुनः पञ्चमा एवमाहुः-द्वौ द्वीपी द्वौ समुद्रौ परस्परमन्तरं कृत्वा चार चरतः, एके षष्ठाः मा पुनरेवमाहः-बीन् द्वीपान त्रीन समुद्रान् परस्परमन्तरं कृत्वा चारं चरत इति । एते च सर्वे तीर्थान्तरीया मिथ्यावादि-1
नोऽयथातत्त्ववस्तुव्यवस्थापनात् , तथा चाह-वयं पुण'इत्यादि, वयं पुनरासादितकेवलज्ञानलाभाः परतीथिकव्यवस्थापितवस्तुव्यवस्थाब्युदासेन 'एवं वक्ष्यमाणप्रकारेण केवलज्ञानेन यथावस्थितं वस्तुतत्त्वमुपलभ्य वदामः, कथं वदथ
यूयं भगवन्त इत्याह-ता पंचे'त्यादि, 'ता' इति आस्तामन्यद्वक्तव्यं इदं तावत्कथ्यते, द्वावपि सूर्यो सर्वाभ्यतरान्म-12 Mण्डलानिष्क्रामन्ती प्रतिमण्डल पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य पूर्वपूर्वमण्डलगतान्तरपरिमाणे: ला अभिवर्द्धयन्ती वाशब्द उत्तरविकल्पापेक्षया समुच्चये 'निबुड्डेमाणा वा' इति सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्ती |
प्रतिमण्डलं पञ्च पश्च योजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य निर्वेष्टयन्तौ पूर्वपूर्वमण्डलगतान्तरपरिमाणात हापयन्ती, वाशब्दः पूर्वविकल्पापेक्षया समुच्चये, सूयौं चार चरतः, चरन्तावाख्याताविति स्वशिष्येभ्यो वदेत्, एवमुक्ते। भगवान् गौतमो निजशिष्यनिःशवित्तत्वव्यवस्थापनार्थ भूयः प्रश्नयति-तत्थ 'मित्यादि, तत्र एवंविधाया वस्तुतत्त्व
अनुक्रम
[२९]
FitraalMAPINANORN
~64