________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [४], -------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
H
प्रत
सुत्रांक
[१५]]
सूर्यप्रज्ञ- व्यवस्थाया अवगमे को हेतु:-का उपपत्तिरिति प्रसादं कृत्वा वदेव, भगवानाह-ता अयन'मित्यादि इदं जम्बदीप-12
१भाभृते प्तिवृत्तिः४ स्वरूपप्रतिपादक वाक्यं पूर्ववत्परिपूर्ण स्वयं परिभावनीयम् , 'ता जया णमित्यादि, तत्र यदा णमिति वाक्यालङ्कारे ४ प्राभृतमलाएतौ जम्बूद्वीपप्रसिद्धी भारतैरावती द्वावपि सूर्यो सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरतः तदा नवनवतियोजनसह- प्राभूत ॥२६॥ खाणि षट् योजनशतानि चत्वारिंशानि-चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः चरन्तावाख्याताविति
चदेत, कथं सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः परस्परमेतावत्प्रमाणमन्तरमिति चेत् , उच्यते, इह जम्बूद्वीपो योजनलक्षप्रमाणविष्कम्भस्तत्रैकोऽपि सूर्यो जम्बूद्वीपस्य मध्ये अशीत्यधिक योजनशतमवगाझ सर्वाभ्यन्तरे मण्डले चारं चरति, | द्वितीयोऽप्यशीत्यधिक योजनशतमवगाह, अशीत्यधिकं च शतं द्वाभ्यां गुणितं त्रीणि शतानि षट्याधिकानि ३६०12 भवन्ति, पतानि जन्यूहीपे विष्कम्भपरिमाणाल्लक्षरूपादपनीयन्ते, ततो यथोक्तमन्तरपरिमाणं भवति, 'तया ण'मित्यादि, तदा सर्वाभ्यन्तरे द्वयोरपि सूर्ययोश्चरणकाले उत्तमकाष्ठाप्राप्त:-परमप्रकर्षप्राप्तः उत्कर्षकः-उत्कृष्टो अष्टादशमुहूतों दिवसो भवति, जघन्या-सर्वजघन्या द्वादशमुहूर्ता रात्रिः 'ते निक्खममाणा' इत्यादि ततस्तस्मात्सर्वाभ्यन्तरान्मण्डला|सी बावपि सूर्यों निकामन्तौ नवं सूर्यसंवत्सरमाददानौ नवस्य सूर्यसंवत्सरस्थ प्रथमेऽहोरात्रेऽभ्यन्तरानग्तरमिति सर्वाभ्यन्तरात् मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्कम्य चार चरतः सा जया ण'मित्यादि ततो यदा एतौ द्वावपि सूर्यों सर्वाभ्यन्तरानन्तरमण्डलमुपसङ्कम्य चारं चरतस्तदा नवनवतियोजनसहस्राणि षट् कतानि पञ्चचत्वारिंशदधिकानि योजनानां पश्चत्रिंशतं चैकषधिभागान् योजनस्येत्येतावत्प्रमाण परस्परमन्तरं कृत्वा चारं
अनुक्रम
[२९]
EA564
JAINER
nintimalsina
FhiraMAPIVARAuNORE
~65