________________
आगम (१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [४], -------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
मल.
.
.
.
.
.
सूत्रांक [१५]]
सूर्यप्रज्ञ- चरंति तताणं अट्ठारसमुहत्ता राई भवइ चउहिं एगहिभागमुहत्तेहिं ऊणा दुधालसमुहत्ते दिवसे भवति चउहि १ प्राभृते प्तिवृत्तिः
&ाएगट्ठिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सरिया ततोऽणतरातो तदाणंतरं मंड- ४प्राभृत
लाओमंडलं संकममाणा पंच २जोयणाई पणतीसे एगहिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं णिबुढे- प्राभृतं ॥२५॥ माणा २ सबभंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सबभंतरं मंडलं उवसंकमिसा।
चारं चरति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कह चारं चरंति, तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहपिणया दुवालसमुहत्ता राई भवति,
एस णं दोचे छमासे एस णं दोबस्स छम्मासस्स पज्जवसाणे एस णं आइचे संवच्छरे, एस णं आइचसंवकछरस्स &ीपज्जवसाणे । (मूत्रं १५) चउत्थं पाहुडपाहुढं समत्तं ॥१-४॥
'ता केवइयं एए दुवे सूरिया इत्यादि, 'ताइति प्राग्वत्, एतौ द्वावपि सूयौं जम्बूद्वीपगती कियत्प्रमाणं परस्पर-IA मन्तरं कृत्वा चारं चरतः, चरन्तावाख्याताविति भगवान् वदेत, एवं भगवता गौतमेन प्रश्ने कृते सति शेषकुमतविषय-||2 तत्त्वबुद्धिब्युदासार्थं परमतरूपाः प्रतिपत्तीर्दर्शयति-तत्व खलु इमाओ'इत्यादि, 'तत्र' परस्परमन्तरचिन्तायां खलु
निश्चितमिमाः-वक्ष्यमाणस्वरूपाः षट् प्रतिपत्तयो-यथास्वरुचि वस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैः श्रीयमाणाः प्रज्ञप्ता, ४ता एव दर्शयति-तत्थेगे' इत्यादि, तेषां पण्णां तत्तत्प्रतिपत्तिमरूपकाणां तीथिकानांमध्ये एके तीर्थान्तरीयाः प्रथम स्वशिष्य || 20
प्रत्येवमाहुः-'ता एग'मित्यादि, ता इति पूर्ववद्भावनीयः, एक योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं परस्पर
अनुक्रम
EXERCENERA
SEXEKX*
[२९]
~63~