________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [४], -------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक [१५]
कावणे जोयणसए नव य एगहिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्टचारं चरति आहियसि वइज्जा, तदा Xणं अट्ठारसमुहत्ते दिवसे भवह चाहिं एगहिभागमुहसेहिं ऊणे दुवालसमुहुत्ता राई भवई चाहिं एगट्ठिभाग-1
मुहुत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया ततोणंतरातो तदातरं मंडलातो मंडलं संकममाणा २पंच २ जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवद्धेमाणा २ सबबाहिरं मंडलं जबसंकमिसा चारं चरति, तता गं एग जोयणसतसहस्सं छच सट्टे जोयणसते अण्णमण्णस्स अंतरं कह चारं परति, ससाणं उत्तमकट्ठपसा उचोसिया अट्ठारसमुहसा राई भवा, जहण्णए दुवालसमुहले दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोचं छम्मासं अयमाणा पढमंसि अहोरसंसि बाहिराणतरं मंडलं उवसंकमित्ता पारं चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उपसंकमिशा चारं चरति तदा णं एग जोयणस-1 यसहस्सं छच्च चउप्पण्णे जोयणसते छत्तीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कडे चारं चरंति आहिताति चज्जा, तदा णं अट्ठारसमुहुत्ता राई भवई दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुसे दिवसे भवति दोहिं एगहिभागमुहुत्तेहिं अहिए, ते पविसमाणा सरिया दोसि अहोरत्तैसि बाहिरं तचं मंडलं उपसंकमिशा चार चरंति, ता जता णं एते दुवे सूरिया बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति तता णं एगं जोयणसयसहस्संच अख्याले जोयणसते पावपणं च एगविभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चार
ॐARA
अनुक्रम
[२९]
~62