________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभूत [४], -------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूर्यप्रज्ञ- कटु ४, एगे दो दीवे दो समुद्दे अण्णमण्णस्स अंतरं कटु मूरिया चारं चरंति आहियाति वदेजा, एगे एक प्राभृते प्तिवृत्तिः
माहेसु ५, एगे पुण एवमाहंसु तिणि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहियाला प्राभृत (मल०)
ति वएजा, एगे एचमाहंसु ६, वयं पुण एवं वयामो, ता पंच पंच जोयणा पणतीसं च एगट्ठिभाये जोषणस्स माभूत ॥२४॥
साएगमेगे मण्डले अण्णमण्णस्स अंतरं अभिषद्वेमाणावा निवडेमाणा वा सूरिया चारं चरति । तत्थ कोहे
आहिताति वदेज्जा , ता अयपणं जंबुद्दीवे २ जाव परिक्खेवेणं पण्णत्ते, ता जया णं एते दुवे सूरिया सचम्मतरमंडलं उबसंकमित्ता चारं चरति तदा णं णवणउतिजोयणसहस्साई छच्चत्ताले जोयणसते अण्णमण्णस्स अंतरं कहु चारं घरंति आहिताति वदेवा । तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहत्ते दिवसे भवति, जहपिणया दुवालसमुहुत्ता राई भवति, ते निक्खममाणा सूरिया णवं संवच्छर अयमाणा पढ़मंसि अहोरसि अभितराणंतरं मंडलं उवसंकमित्ता चार चरंति, ता जता णं एते दुवे सूरिया' अभितराणंतरं मंडलं उवसंकमिसा चारं चरति तदा णं नवनवति जोयणसहस्साई छच पणताले जोयणसते पणवीसं च एगहिभागे जोयणस्स अण्णमपणस्स अंतरं कट्टचारं चरंति आहिताति वदेजा, तता णं अट्ठारसमुहले दिवसे भवति दोहिं एगट्टिभागमुहत्तेहिं ऊणे दुवालसमहत्ता राती भवति दोहि.एमविभागमुत्तेहि अधिया, ते णिक्खममाणे सूरिया दोचंसि अहोरसि अभितरं तचं मंडलं जवसंकमिशा चारं चरंति ना| जता दुवे सूरिया अम्भितरं तचं मंडलं उवसंकमित्ता चार चरति तया णं नवनवई जोपणसहस्साई -1
+%
अनुक्रम
%
[२९]
%
॥२४॥
%
*
FridaIMAPIVARANORN
~61