________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१४]
'पविसमाणा खलु एए दुवे सूरिया अन्नमन्नस्स चिन्नं पडियरंति, तंजहा-सयमेगं चोयाल मिति, 'गाहाओ'ति, अत्राप्येतदर्थप्रतिपादिकाः काञ्चनापि सुप्रसिद्धा गाथा वर्तन्ते, ताश्च व्यवच्छिन्ना इति कथयितुं न शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा वक्तव्याः। यदत्र कुर्वता टीका, विरुद्धं भाषितं मया । क्षन्तव्यं तत्र तत्त्वज्ञैः, शोध्यं तच्च विशेषतः ॥१॥" इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य तृतीयं प्राभूतप्राभृतं समाप्तम् || इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभृतस्य प्राभृतप्राभृतं ३ समाप्त
तदेवमुक्तं तृतीयं प्राभृतप्राभृतं, सम्प्रति चतुर्थ वक्तव्यं, तस्य चायमर्थाधिकारः कियत्प्रमाणं परस्परमन्तरं कृत्वा चारं चरत इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवइयं एए दुवे सूरिया अण्णमपणस्स अंतरं कटु चारं चरंति आहिताति वदेना, तत्थ खलु इमातो छ पडिवत्तीओ पण्णताओ, तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसत
अण्णमण्णस्स अंतरं कट्ट सरिया चारं चरंति आहिताति बदेवा, एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता &ाएगं जोयणसहस्सं एग चउतीसं जोयणसयं अन्नमन्नस्स अंतरं कट्ठ सूरिया चार चरंति आहियत्ति वइज्जा,
एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता एग जोयणसहस्सं एगं च पणतीसं जोयणसय अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहिताति वदेजा, एगे एवमाहंसु ३, एवं एग समुदं अपणमण्णस्स अंतरं
अनुक्रम
[૨૮]
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- ३ परिसमाप्तं
अथ प्रथमे प्राभूते प्राभूतप्राभृतं- ४ आरभ्यते
~60~