________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], -------------------- प्राभृतप्राभूत [३], -------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१४]
46496SROSCOM
अण्णमण्णस्स चिण्णं पडिचरंति, पविसमाणा खल्लु एते दुवे सूरिया अण्णमपणस्स चिण्णं पडिचरंति, सतमेगं चोतालं । गाहाओ (सूत्रं)१४॥ तइयं पाहुड पाहुई सम्मत्तं ॥ | 'ता के ते'इत्यादि, ता इति प्राग्वत्, कस्त्वया भगवन् ! सूर्यः स्वयं परेण वा सूर्येण चीर्ण क्षेत्रं प्रतिचरति-प्रतिचरन् आख्यात इति वदेत् ?, एवं भगवता गौतमेनोके भगवान् वर्द्धमानस्वामी आह-तत्व'इत्यादि, तत्र-अस्मिन् जम्बूद्वीपे परस्परं चीर्णक्षेत्रप्रतिचरणचिन्तायां खलु-निश्चितं यथावस्थितं वस्तुतत्त्वमधिकृत्येमौ द्वौ सूयौं प्रज्ञप्ती, तद्यथा-भारतश्चैव सूर्यः ऐरावतश्चैव सूर्यः, 'ता एए णमित्यादि, तत एतौ णमिति वाक्यालङ्कारे द्वौ सूर्यों प्रत्येक | त्रिंशता मुहूरेकैकमर्द्धमण्डलं चरतः पथ्या २ मुहूर्तः पुनः प्रत्येकमेकैकं परिपूर्ण मण्डलं 'ससातयतः'पूरयतः 'ता निक्खममाणा'इत्यादि, ता इति तत्र सूर्यसत्कैकसंवत्सरमध्ये इमो द्वावपि सूयौँ सर्वाभ्यन्तराममण्डलान्निष्क्रामन्ती नोऽन्योऽन्यस्थ-परस्परेण चीर्ण क्षेत्र प्रतिचरतः, नैकोऽपरेण चीर्ण क्षेत्रं प्रति चरति, नाप्यपरोऽपरेण चीर्णमिति भावः, इदं स्थापनावशादवसेयं, सा च स्थापना इयम्- । सर्वबाह्यान्मण्डलादभ्यन्तरी प्रविशन्ती द्वावपि खलु सूर्यावन्योअन्यस्य-परस्परेण चीर्ण प्रतिचरतः, तद्यथा-शतमेकं चतुश्चत्वारिंशं, किमुक्तं भवति -यैश्चतुर्विंशत्यधिकशतसौभाग-1 मण्डलं पूर्यते तेषां चतुश्चत्वारिंशदधिकशतमुभयसूर्यसमुदायचिन्तायां परस्परेण चीर्णप्रतिचीर्ण प्रतिमण्डलमवाप्यते | इति, एतदवगमार्थ प्रश्नसूत्रमाह-'तत्थ को हेतू'इति, 'तत्र एवंविधाया वस्तुतत्वव्यवस्थाया अवगमे को हेतुः, का उपपत्तिरिति ?, अनार्थे भगवान् वदेत् , अत्र भगवानाह–ता अयण्ण'मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं |
अनुक्रम
[૨૮]
~56~