________________
आगम
(१७)
प्रत
सूत्रांक
[१४]
दीप
अनुक्रम
[२८]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
• प्राभृतप्राभृत [३],
मूलं [१४]
प्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यप्रज्ञ- ४ वदेज्जा ?, ता अग्रवणं जंबुद्दीवे २ जाव परिक्खेवेणं, तत्थ णं तत्थ णं अयं भारहए चैव सूरिए जंबुद्दीवस्स सिवृत्तिः २ पाईणपडिणापतउदीर्णदाहिणायताए जीवाय मंडलं चडवीस एणं सतेणं छेत्ता दाहिणपुरत्थिमिलंसि बड( मल०) भागमंडलसि बाणउतियसूरियमताएं जाई अप्पणा चेव चिण्णाई पडिचरति, उत्तरपचत्थिमेहंसि च भागम॥ २१ ॥ २ ढलंसि एक्काणउति सूरियमताई जाई सूरिए अप्पणो चेव चिण्णं पडिचरति, तत्थ अयं भारहे सूरिए एरवतस्स सूरियस्स जंबुद्दीवस्स २ पाईणपडिणीपायताए उदीणदाहिणायताएं जीवाए मंडलं चडवीसएणं सतेणं छेत्ता उत्तरपुरथिमिलंसि च भागमंडलसि बाणउति सूरियमताई जाव सूरिए परस्स चिण्णं पडिचरति, दाहिणपञ्चत्थमेसि चभागमंडलंसि एकूणणउतिं सूरियमताई जाई सृरिए परस्स चेच चिण्णं पडिचरति, तत्थ अयं एरवए सूरिए जंबुद्दीवरस २ पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडल चडवीसणं सतेणं छेत्ता उत्तरपुरत्थिमिहंसि चन्भाग मंडलसि बाणउति सूरियमयाई जाव सूरिए अप्पणी चेव चिण्णं पडियरति दाहिणपुरथिमिलंसि च भागमंडलंसि एक्काणउतिसूरियमताई जाव सूरिए अप्पणो चैव चिण्णं पडिचरति, तत्थ णं एवं एरवतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स पाईणपडिणायताप उदीर्णदाहिणायताएं जीवाए मंडलं चडवीसएणं सतेणं छित्ता दाहिणपचत्थिमेल्लंसि च भागमं| डलंसि बाणउर्ति सूरियमताई सूरिए परस्स चिण्णं पडिचरति, उत्तरपुरत्धिमेल्लुंसि च भागमंडलंसि एकाउर्ति सुरियमताई जाई सूरिए परस्स चैव चिण्णं पडिचरति, ता निक्खममाणे खलु एते दुबे सूरिया णो
Jan Eaton inmatinal
F&P Us On
~ 55~
१ प्राभूते ३ प्राभृतप्राभृर्त
॥ २१ ॥