________________
आगम
(१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२-१३]]
दीप अनुक्रम [२६-२७]
कामुहुत्ता राई भवति, जहाए दुवालसमुहुत्ते दिवसे भवइ, एस पढमे छम्मासे एस णं पढमस्स छम्मासस्स फवसाणे,
से पविसमाणे सूरिए दोचं छम्मासमयमाणे पढमंसि अहोरत्तैसि दाहिणाए अंतराए भागाए तस्साइपएसाए बाहिराणमातरं उत्तरं अद्धमंडलसंठिइमुवसंकमित्ता चार चरति, ता जया णं सूरिए वाहिराणतरं उत्तरं अनमंडलसंठिइमुवसंकमित्ता चारं चरति तया णं अट्ठारसमुहुत्ता राई भवइ दोहि य एगहिभागमुहुत्तेहि ऊणा दुवालसमुहत्ते दिवसे भवा चर(दो)हिं एगहिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएक पविसमाणे सूरिए तयाणंतराओ तयाणंतरं तंसि तसि देससि तं ते अद्धमंडलसंठिई संकममाणे दाहिणाए अंतराए भागाए तस्सादिपएसाए सबभंतरं उत्तरं अहमंडलसंठिइमुवसंकमित्ता चार चरइ, ता जया णं सूरिए सबभंतरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चार चरइ तथा उत्तमकङ्कपत्ते उकोसिए अद्वारसमहत्ते दिवसे भवति, जानिया वालसमहत्ता राई भवतित्ति, एस णं दुचे छम्मासे इत्यादि प्राग्वत्,
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभूतस्य प्राभूतप्राभृतं २ समाप्त तदेवमुक्तं द्वितीयं प्राभृतप्राभृतं, सम्पति तृतीयमभिधातव्यं, तत्र चार्थाधिकारश्चीर्णपतिचरणं, ततस्तद्विषयं प्रश्नसूत्रमाह|ता के ते चित्रं पद्धिचरति आहितेति वदेजा, तत्थ खलु श्मे दुवे सूरिया पं०, तं०-भारहे चेव सूरिए
एरवए चेव सूरिए, ता एते ण दुधे मूरिए पत्तेयं २तीसाए २ मुहत्तेहिं एगमेगं अद्धमंडलं चरंति, सट्ठीए २ कामुत्तेहिं एगमेगं मंहलं संघातंति, ता णिक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्ण पडि-| चिरति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पटिचरंति, तं सतमेगं चोतालं,तत्थ के हेऊ
ॐ
wwwjainettiraryam
| अत्र प्रथमे प्राभूते प्राभूतप्राभूतं- २ परिसमाप्तं
अथ प्रथमे प्राभूते प्राभूतप्राभूतं- ३ आरभ्यते
~544