________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत , -------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१००]
FACACA
गाथा:
वा ३ दो सतसहस्सा सत्तढि च सहस्सा णव प सता तारागणकोडीणं सोभिंसु वा ३ । पण्णरस सतसहस्सा एकासीतं सतं च ऊतालं । किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ॥ १ ॥ चत्तारि चेव चंदा |चत्तारिप सूरिया लवणतोये । वारस णक्खत्तसपं गहाण तिपणेव यावपणा ॥१॥ दोचेच सतसहस्सा सत्तहिं|
खलु भवे सहस्साई । णव प सता लवणजले तारागणकोडिकोडीणं ॥२॥ ता लवणसमुदं धातईसंडे णाम दीवे घट्टे वलयाकारसंठिते तहेव जाय णो विसमचउकबालसंठिते, धातईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतिय परिक्खेवेणं आहितेति वदेवा, ता चत्तारि जोधणसतसहस्साई चकवालविक्खंभेणं| लाईतालीस जोपणसतसहस्साई दस य सहस्साई णव य एकटे जोपणसते किंचिविसेसूणे परिक्खेवेणं आहि-|
तेति वदेजा, धातईसंडे दीवे केवतिया चंदा पभासु वा ३ पुच्छा तहेव धातईसंडे गं दीवे वारस चंदा पभासेंसु वा ३ पारस सूरिया तवेंसु वा ३ तिष्णि छत्तीसा णक्वत्तसता जोअंजोएंसु वा ३ एगं छप्पणं महग्गह-2 सहस्सं चारं चरिंसु वा३-'अद्वेव सतसहस्सा तिणि सहस्साई सत्तय सयाई । (एगससीपरिवारो) तारागणकोडिकोडीओसोभं सोभसुधा३-धातईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा। णव ध सता एगट्ठा किंचिविसेसेण परिहीणा ॥१॥ चवीसं ससिरविणो णक्खत्तसता य तिषिण छत्तीसा । एगं च गहसहस्सं छप्पणं धातईसंडे ॥ २॥ अद्वैव सतसहस्सा तिणि सहस्साई सत्त य सताई। धायइसंडे दीये तारागणकोडिकोडीणं ॥३॥ ता धायईसडं पं दीवं कालोपणे णामं समुद्दे घट्टे वलयाकारसंठाणसंठिते जाव णो विसमचकवाल
दीप
A
-%
अनुक्रम [१३३
-१९६]
FitneralMAPINAHINORN
~550~