________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत --------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
प्रत
सूत्रांक
[१००]
गाथा:
सूर्यमज्ञ- संठाणसंठिते, ता कालोयणे णं समुई केवतियं चक्कवालविखंभेणं केवतियं परिक्खेवेणं आहितेति ११९प्राभूते तिवृत्तिःवदेजा, ता कालोयणे समुदे अट्ट जोयणसतसहस्साई चकवालविक्खंभेणं पन्नत्ते एक्काणउर्ति जोपणसयसह-सचन्द्रसूर्या(मल० स्साई सत्तरि च सहस्साई छच्च पंचुत्तरे जोयणसते किंचिविसेसाधिए परिक्वेवेणं आहितेति बदेजा, तादिपरिमाण
भासू १०० कालोयणे णं समुद्दे केवतिया चंदा पभासेंसु वा ३ पुच्छा, ता कालोयणे समुदे पातालीसं चंदा पभासेंस वा ३ बायालीसं सूरिया लवेसु वा ३ एक्कारस बावत्तरा णक्खत्तसता जोयं जोइंसु वा ३, तिनि सहस्सा छच उन्नउया महगहसया चारं चरिंसु वा ३ अट्ठावीसं च सहस्साई यारस सयसहस्साई नच य सपा पण्णासा तारागणकोडिकोडीओ सोभं सोभेसु वा सोहंति वा सोभिस्संति वा "एक्काणउई सतराई। सहस्साई परिरतो तस्स । अहियाई मंच पंचुत्तराई कालोदधिवरस्स ॥१॥ बातालीसं चंदा बातालीसं|| च दिणकरा दित्ता । कालोदधिमि एते चरंति संबद्धलेसागा ॥२॥णक्खत्तसहस्सं एगमेव छावत्तरं च सतमणं । छच्च सया छपणउया महग्गहा तिपिण य सहस्सा ॥३॥ अट्ठावीसं कालोदर्हिमि बारस य सहस्साई । णव य सया पण्णासा तारागणकोडिकोडीणं ॥ ४॥" ता कालोयं णं समुई पुक्खरवरे णाम दीवे चट्टे वलयाकारसंठाणसंठिते सबतो समंता संपरिक्खित्ताणं चिट्ठति, ता पुक्खरचरे णं दीये किं समचक-ICIAREER वालसंठिए विसमथकवालसंठिए, ता समचक्कचालसंठिए नो विसमचकवालसंठिए, ता पुकखरवरे पण दीवे केवइयं समचकचालविक्खंभेणं ?, केवइ परिकखेवेणं , ता सोलस जोयणसयसहस्साई
दीप अनुक्रम [१३३-१९६]
JaiMEDuratimintimes
F
OR
~551~