________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१९], -------------------- प्राभृतप्राभृत --------------------- मूलं [१००] + गाथा: पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
सूर्यप्रज्ञ- निवृत्तिः (मल०)
[१००]
॥२६८॥
गाथा:
IPL या पभासिस्संति वा?, केवतिया सूरा तर्विसु वा तवेंति वा तविस्संति वा?, केवतिया णक्वत्ता जो जोइंसु१९प्राभूते वा जोएंति वा जोइस्संति वा? केवतिया गहा चारं चरिसुवा चरंति वा चरिस्संति वा? केवतिया तारागणको- चन्द्रसूर्योडिकोडीओ सोभं सोभेसु वा सोभंति वा सोभिस्संति वारी, ता जंबुद्दीवे २ दो चंदा पभासेंसु वा ४ दो सूरियादिपरिमाण तबइंसु वा ३, छप्पपर्ण पक्खता जोपं जोएंसु वा ३ यावत्तरि गहसतं चार चरिंसु पा ३ एर्ग सपसहस्संगर
१०. तेसीसं च सहस्सा णव सपा पपणासा तारागणकोडिकोडीणं सोभं सोभैसु वा ३ । “दो चंदा दो|| सूरा पक्वत्ता खलु हवंति छप्पण्णा । यावत्तरं गहसतं जंबुद्दीवे विचारीणं ॥१॥ एगं च सयसहस्सं|| तित्तीसं खलु भये सहस्साई। णव य सता पण्णासा तारागण कोडिकोडीणं ॥२॥” ता जंबुद्दीवं गं दीव लवणे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सवतो समंता संपरिक्खित्ताणं चिट्ठति, ता लवणे णं समुद्दे किं समचकवालसंठिते विसमयकवालसंठिते ?, ता लवणसमुद्दे समचकवालसंठिते नो विसमचकवालसंठित, ता लवणसमुरे केवइयं चकवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेजा , ता दो जोषणसतस-121 हस्साई चकचालविक्खंभेणं पण्णरस जोयणसतसहस्साई एक्कासीयं च सहस्साई सतं च ऊतालं किंचिबिसेसूर्ण परिक्नेयेणं आहितेति वदेजा, ता लवणसमु केवतियं चंदा पभासेंसु वा ३, एवं पुच्छा जाव केव
४ ॥२६८॥ तियाउ तारागणकोडिकोडीओ सोभिंसु वा ३१, ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा ३ चत्तारि सरिया तवइंसु वा ३ पारस णक्खत्तसतं जोयं जोएंसु वा ३ तिपिण थावण्णा महग्गहसता चारं चरिंसु
दीप अनुक्रम [१३३
-१९६]
JHNEmathemista
~549