________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१८], --------------------प्राभृतप्राभूत , -------------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९६-९९]]
दीप अनुक्रम [१२९-१३२]
40-5-ACCORSC+C4%AK
न्या स्थितिरुत्कृष्टा तु चन्द्रदेवस्य तत्सामानिकादीनां च, एवं सूर्यविमानादिष्वपि भावनीयम् ॥ ... ...४ १. 112
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां अष्टादशम-प्राभृतं समाप्तं तदेवमुक्तमष्टादशं प्राभृतं, सम्पति एकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकारः, यथा 'कति चन्द्रसूर्याः | सर्वलोके आख्याता' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता कति णं चंदिमसूरिया सबलोयं ओभासंति उज्जोएंति तति पभाति आहितेति बदेजा , तत्व माखलु इमाओ दुवालस पडिवत्तीओ पण्णताओ, तत्धेगे एवमाहंसु ता एगे चंदे एगे सूरे सबलोयं ओभा
सति उल्लोएति तवेति पभासति, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता तिणि चंदा तिपिण सूरा सबलोयं ओभासेंति ४ एगे एवंमाहंसु २, एगे पुण एवमाहंसु ता आउहि चंदा आउहि सूरा सबलोयं ओ-IMI भासंति उजोति तवेति पगासिति एगे एवमाहंसु ३ एगे पुण एवमाहंसु एतेणं अभिलावेणं णेतई | सत्त चंदा सत्र सूरा दस चंदा दस सूरा बारस चंदा २ वातालीसं चंदा २ वायत्तरि चंदा २ यातालीसं चंदसतं २ बावत्तरं चंदसयं यावत्तरि सूरसपं बायालीसं चंदसहस्सं बातालीसं सूरसहस्सं यावत्तरं चन्दसहस्सं वायत्तरं सूरसहस्सं सबलोयं ओभासंति उज्जोति तति पगासंति, एगे एवमाहंसु, वर्ष पुण एवं बदामो-ता अयपणं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जंबुद्दीवे २ केवतिया चंदा पभासिंसु वा पभासिति ||
F
OR
अत्र अष्टादशं प्राभृतं परिसमाप्तं
अथ एकोनविंशति प्राभृतं आरभ्यते
~548~