________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], -------------------- प्राभृतप्राभृत , -------------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९६-९९]]
दीप अनुक्रम [१२९-१३२]
सूर्यप्रज्ञ- ज्योतिपेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्थनीयानि पुष्पादिभिर्वन्दनीयानि-12१८प्राभूते प्तिवृत्तिः 12 स्तोतव्यानि विशिष्टः स्तोत्रैः पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरपतिपत्त्या सन्माननीयानि जिनोचितप्रति. योतिष्का (मल०)
पत्या कल्याण-कल्याणहेतुर्मशाल-दुरितोपशमहेतुर्दैवर्त-परमदेवता चैत्यं-इष्टदेवताप्रतिमा इत्येवं पर्युपासनीयानिन्तिपुरसाद ॥२६७॥
तत एवं-अनेन कारणेन खलु-निश्चितं न प्रभुरित्यादि सुगम, 'ता पभू णं चंदे'इत्यादि, केवलं परिचारणा -परिचा || रणसमृझ्या, एते सर्वेऽपि मम परिचारका अहं खेतेषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेति भावः, प्रभुश्चन्द्रो।। ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्राभिधानसिंहासने चतुर्भिः सामानिकसहस्त्रैश्चतस-1 भिरनमहिषीभिः सपरिवाराभिस्तिमृभिरभ्यन्तरमध्यमबाह्यरूपाभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोड-13 शभिरात्मरक्षकदेवसहस्रैरन्यैश्च बहुभिज्योतिष्कदेवदेवीभिश्च साई सम्परिवृतो महता येणेति योगः, 'आहय'त्ति: आख्यानकप्रतिबद्धानीति वृद्धाः अथवा अहतानि-अव्याहतानि नाट्यगीतवादित्राणि तथा तन्त्री-वीणा तलताला-13 हस्ततालाः त्रुटितानि-शेषतूर्याणि तधा पनो-घनाकारो ध्वनिसाधात् यो मृदङ्गो-मर्दलः पटुना-दक्षपुरुषेण प्रवा|दितस्तत एतेषां पदानां द्वन्द्वस्तेषां यो वस्तेन दिव्यान-दिवि भवान् अतिप्रधानानित्यर्धः भोगार्हा ये भोगा:-शब्दा-15 दयस्तान भुञ्जानो विहन्तुं प्रभुरिति योगः, न पुनमैथुनप्रत्ययं-मैथुननिमित्तं स्पर्शादिभोगं भुजानो विहर्त प्रभुरिति, 'एवं | ॥२६॥ ता सूरस्स ण'मित्यादीन्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, 'ता जोइसियाण देवाण'मित्यादि, सर्व सुगम यावत् | प्राभूतपरिसमाप्तिः, नवरं चन्द्रविमाने चन्द्रदेव उत्पद्यते तत्सामानिकात्मरक्षकादयश्च, तत्रात्मरक्षकादीनां यथोक्ता जघ-18
JHNEmathrmstimatta
~547~