________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], -------------------- प्राभृतप्राभृत , -------------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९६-९९]]
B.SCk
दीप अनुक्रम [१२९-१३२]
धिकानि, ततः सर्वसङ्ग्यामीलने भवन्ति द्वादश योजनसहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके । निर्व्यापाति-18
मान्तरविषयं सूत्र सुगर्म । 'ता चंदस्स ण'मित्यादि अग्रमहिषीविषयं सूत्रं सुगम, नवरमेकैकस्या देव्याश्चत्वारि देवीसहमात्राणि परिवार इति किमुकं भवति ?-एकैका अग्रमहिषी चतुर्णा चतुर्णा चन्द्रसत्कदेवीसहस्राणां पट्टराज्ञी, एकैका च सा
इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधां ज्योतिकराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मसमानरूपाणि चत्वारि चत्वारि देवीसहस्राणि विकुवितुं, इह सिद्धान्तप्रसिद्धो विकुर्व इति धातुरस्ति, यस्य विकुर्वणा इति प्रयोगः, ततो विकुर्वितुमित्युक्त, एवमेवेति एवमेव-उत्कप्रकारेणैव 'सपुवावरेणीति सह पूर्वेणेति सपूर्व सपूर्व च अपरं च सपूर्वापर
तेन सपूर्वापरेण-पूर्वापरमीलनेन स्वाभाविकानि पोडश देवीसहस्राणि चन्द्रदेवस्य भवन्ति, तथाहि-चतम्रोऽयमहिष्यः | &ा एकैका चात्मना सह चतुचतुर्देवीसहस्रपरिवारा ततः सर्वसङ्कलनेन भवंति षोडश देवीसहस्राणि 'सेतं तुहिए' इति तदेतावत् चन्द्रदेवस्थ तुटिक-अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी-"तुटिकमन्तःपुरमिति" 'पभू णं चंदे'इत्यादि प्रश्नसूत्रं सुगर्म, भगवानाह-'नो इणढे समढ़ेनायमर्थः समर्थः-उपपन्नो, न युकोऽयम इति भावः, यथा चन्द्रावतसके विमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्द्ध दिन्यान् भोगभोगान् भुञ्जानो बिहरतीति, 'ता कहं ते नो पार इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-ता चंदस्स णमित्यादि, चन्द्रावतंसके विमाने सुधर्मायां सभायां माणवको नाम चैत्यस्तम्भोऽस्ति, तस्मिंश्च माणवके स्तम्भे ये यज्रमयेषु सिककेषु वज्रमया गोलाकारा वृत्ताः समुद्गकास्तेषु बहूनि जिन-18 सक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओ णमित्यादि, तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्यनिर्देशः प्राकृतत्वात् , चन्द्रस्य
F
OR
~546~