________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], -------------------- प्राभृतप्राभृत , -------------------- मूलं [९६-९९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [९६-९९]]
दीप अनुक्रम [१२९-१३२]
तोवमं पकोसेणं चउम्भागपलितोवर्म, ता ताराविमाणे णं देवाणं पुच्छा, जहणेणं अवभागपलितोयम Merभने मितिःउकोसणं चउम्भागपलियोचम, ता ताराविमाणे णं देवीणं पुच्छा, ता जहण्णेणं अट्ठभागपलितोवम उकोसेणं ज्योतिष्क(मल.) साइरेगावभागपलिओचम (सूत्रं ९८) ता एएसि णं चंदिमसूरियगहणक्षत्सतारारूवाणं कतरे २ हितो स्थितिः अ
अप्पा या पहुया वा तुल्ला चा विसेसाहिया चा?, ता चंदा य सूरा य एसे णं दोवि तुल्ला सबस्थोवा णक्खसाल्पबहुत्वं ॥२६॥ संखिजगुणा गहा संखिजगुणा तारा संखिजगुणा ॥ (सूत्रं ९९) अट्ठारसं पाहुढं समत्तं ॥
४९८-९९ 'ता जंबुरी णं भंते ! दीवे' इत्यादि ताराविमानान्तरविषयं प्रश्नसूत्र सुगम, भगवानाह-'ता दुविहे'इत्यादि। वाद्विविधमन्तरं प्रज्ञप्त, तयधा-व्यापातिम निळपातिमंच, तन्न ब्याहननं व्याघात:-पर्वतादिस्खलनं तेन निवृत्त
व्याधातिम भावादिम' इति इमप्रत्ययः, नियापातिम-व्यापातिमानिर्गतं स्वाभाविकमित्यर्थः, तत्र यत् व्यापातिमं ।
तत् जपन्यतो वे योजनशते पटूषयधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्य, तथाहि-निषधपर्वतः स्वभावतोऽगायश्चत्वारि योजनशतानि तस्य चोपरि पञ्च योजनशतोच्चानि कूटानि, तानि च मूडे पञ्चयोजनशतान्यायामविष्क-1 Xम्माभ्यां मध्ये त्रीणि योजनशतानि पश्चसधत्यधिकानि उपरि अर्द्धतृतीये दे योजनशते, तेषां चोपरितनभागसमणि| प्रदेश तथाजगत्स्वाभाच्यादष्टावष्टौ योजनान्युभयतोऽवाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्यापातिममन्तर वे योजनशते षषष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहनाणि द्वे योजनशते द्विचत्वारिंशदधिके, २६॥ एतब मेरुमपेक्ष्य द्रष्टव्य, तथाहि-मेरी दश योजनसहस्राणि मेरोश्चोभयतोऽवाधया एकादश योजनशतान्येकविंशत्य-18
marwaTNEDHNOrg
~545~