________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], -------------------- प्राभृतप्राभृत , -------------------- मूलं [९४-९५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
(मल)
[९४-९५]]
॥२६॥
दीप अनुक्रम [१२७-१२८]
बिमाणावासा अब्भुग्गयसमूसियपहसिया विविहमणिरयणभित्तिचित्ता तं चेव जाव पासाईया दरिसणिजा अभिरूबाप-18|१८ पाभृते लाहिरूवा' इति, 'ता चंदविमाणे ण'मित्यादीनि आयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननिर्वचनसूत्राणि सुगमानि. चन्द्रादेःसं
नवरं सर्वत्रापि परिधिपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टरस परिरओ होइ" [विष्कम्भवर्गदशगुणकरणिवृत्तस्य स्थानमायापरिरयो भवति ] इति करणवशात् स्वयमेव नेतन्य, तथा यत्ताराविमानस्यायामविष्कम्भपरिमाणमुक्तमीगन्यूतमुच्चय-12
मादिवाहि
नश्च सू९४ परिमाणं कोशचतुर्भागः तदुरस्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यायसेयं, यहपुनर्जपन्यस्थितिकस्य तारा-1 देवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्भपरिमाणं पञ्चधनुःशतानि उच्चत्वपरिमाणमझतृतीयानि धनुःशतानि, तथातिकदी चोक्तं तत्त्वार्थभाष्ये-'अष्टाचत्वारिंशयोजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशदू ग्रहाणामर्द्धयो- सू९६ जनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्ताराया अर्बकोशो जघन्यायाः पश धनुःशतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्यादयोऽत्र लोक" इति, 'ता चंदविमाणं कद देवसाहस्सीओ परिवहति' इत्यादीन्यपि वाहन विषयाणि प्रश्न-IN निर्वचनसूत्राणि सुगमानि, नवरमियमत्र भावना-इह चन्द्रादीनां विमानानि तथाजगरस्वाभाच्यान्निरालम्बानि वहन्त्यब-18 तिष्ठन्ते, फेवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा देवानां |निजस्फातिविशेपदर्शनार्थमात्मानं बहु मन्यमानाः प्रसादभृतः सततवहनशीलेषु विमानेषु अधः स्थित्वा २ केचित् सिंह- ॥२६॥ रूपाणि केचिद् गजरूपाणि केचित् वृषभरूपाणि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनपपन्न.४ तथाहि-यह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां या पूर्व
FirmwMAPINIUMORE
~541