________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], ------------------- प्राभृतप्राभृत F], -------------------- मूल [९४-९५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[९४-९५]]
--
परिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म नायकसमक्ष प्रमुदितः करोति, तथाऽऽभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीन
जातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजस्फा-1 प्रातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्कप्रकारेण चन्द्रादिविमानानि वहन्तीति, तेषां च चन्द्रादिविमानबहनशीलानामाभियोगिकदेवानामिमे सङ्ख्यासङ्घाहिके जम्बूद्वीपप्रज्ञप्तिसत्के गाथे-“सोलस देवसहस्सा बहंति चंदेसु चेव सूरेसु ।। अवेव सहस्साई एककमी गहविमाणे ॥१॥चत्तारि सहस्साई नक्वत्तमि य हवंति एकेके । दो चेय सहस्साई तारा
रूबेकमेकंमि ॥२॥"ता एएसि ण'मित्यादि, शीघ्रगतिविषयं प्रश्नसूत्र निर्वचनसूत्रं च सुगर्भ, एतच पश्चादप्युक्त | लापरं भूयो विमानवहनप्रस्तावादुक्तमित्यदोषः, अन्यद्वा कारण बहुश्रुतेभ्योऽवगन्तव्यं । I ता जंबुद्दीवे गंदीवे तारारुवस्स य २ एस णं केवतिए अबाधाए अंतरे पण्णत्ते, दुविहे अंतरे।
पं०,०-वाघातिमे य णिवाघातिमे य, तत्थ णं जे से वाघातिमे से णं जहपणेणं दोणि थापट्टे जोय[ सले उकोसेणं पारस जोयणसहस्साई दोषिण बाताले जोयणसते तारारुवस्स २ य अबाधाए अंतरे पण्णत्ते,
तत्य जे से निवाघातिमे से जहाणेणं पंच धणुसताई उकोसेणं अद्धजोपणं तारारुवस्स य २ अबाधाए अंतरे 14० (सूत्रं ९६) ता चंदस्स णं जोतिसिंदस्स जोतिसरपणो कति अग्गमहिसीओ पण्णताओ , ता चत्तारित ४ अग्गामहिमीभो पण्णसाओ, तं-चंदप्पभा दोसिणाभा अचिमालीपभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि
दीप अनुक्रम [१२७-१२८]
550-
-
R
~542