________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], ------------------- प्राभृतप्राभृत , -------------------- मूल [९४-९५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[९४-९५]]
॥२६शा
दीप
*
सर्यप्रज्ञ-12नितो यर्नुलतया रश्यमानस्यात् , उच्यते, इहार्द्धकपित्थफलाकार चन्द्र विमानं न सामस्त्येन प्रतिपत्तव्यं किन्तु तस्य १८ प्राभते प्तिवृत्तिःचन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्य प्रासादः, स च प्रासादस्तथा कथंचनापि व्यव- चन्द्रादेःसं(मल०) स्थितो यथा पीठेन सह भूयान वर्नुलाकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते, ततो न स्थानमाया.
कश्चिदोषः, न चैतत्स्वमनीपिकाया विजृम्भित, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सर मादिवाहिउक्तम्-"अद्धकविवागारा उदयत्वममि कह न दीसति । ससिसूराण विमाणा तिरियक्खेत्तहियाणं च ॥१॥ आoनशानच उत्ताणशकविवागार पीढं तदुवरिं च पासाओ । वहालेखेण तो समबट्ट दूरभावाओ ॥२॥" तथा सर्व-निरवशेष
IN अल्पेतरग
तिऋद्धी स्फटिकमयं-स्फटिकविशेषमणिमयं तथा अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-अयलतया सर्वासु दिक्षु । प्रसृता या प्रभा-दीप्तिस्तया सितं-शुक्लं अभ्युद्गतोत्सृतप्रभासितं तथा विविधा-अनेकप्रकारा भणय:-चन्द्रकान्तादयो| रत्नानि-कतनादीनि तेषां भक्कयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यबद्धा विविधमणिरत्नचित्रं यावत्शब्दात् 'वाउडुयविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयण पंजरुम्मीलियब। मणिकणगथूभियागे वियसियसयवत्तपुंडरीयतिलयरयणडचंदचित्ते अंतो वहिं च सण्हे तबणिजबालुगापत्थडे सुहफासे | सरिसरीयरूवे पासाईए दरिसणिजे” इति, तत्र वातोद्भुता-वायुकम्पिता विजयः-अभ्युदयस्तसंसूचिका वैजयन्त्यभिधाना: ॥२६॥ या पताका अथवा विजया इति वैजयन्तीनां पावकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च-उपर्युपरिस्थितातपत्राणि तैः कलितं वातो तविजयवैजयन्तीपता
%
अनुक्रम [१२७-१२८]
%
%
%
F
OR
~539~