________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१८], -------------------- प्राभृतप्राभृत , -------------------- मूलं [९४-९५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
हंति ?, ता अट्ठ देवसाहस्सीओ परिवहंति, सं०-पुरच्छिमेणं सिंहरूवधारीणं देवाणं दो देवसाहस्सीओ परिवहंति, एवं जाच उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणेणं कति देवसाहस्सीओ परिवहति?, ता चत्तारि।।
देवसाहस्सीओ परिवहति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं एका देवसाहस्सी परिवहति एवं जाब I उत्तरेणं तुरगरूबधारीणं देवाणं, ता ताराविमाणे णं कति देवसाहस्सीओ परिवहति ?,ता दो देवसाहस्सीओ
परिवहति तं०-पुरछिमेणं सीहरूबधारीणं देवाणं पंच देवसता परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीण (सूत्रं ९४) एतेसि णं चंदिमसरियगहणक्वत्ततारारूवाणं कयरेरहितो सिग्धगती वा मंदगती वा ?, ता| चंदेहितो सूरा सिग्घगती सूरेहितो गहा सिग्धगती गहेहितोणक्खत्ता सिग्घगतीणक्खत्तेहितो तारा सिग्धगती, सबप्पगती चंदा सबसिग्धगती तारा । ता एएसिणं चंद्मिसूरियगहगणणक्णत्ततारारूवाणं कपरेशहितो |
अपिहिया वा महितिषाचा, तारास्तिो महिडिया णक्खत्ता णक्खत्तेहितो गहा महिहिया गहेहितो पासूरा महिहिया सूरेहितो चंदा महिहिया सबप्पड्डिया तारा सबमहिहिया चंदा (सूनं ९५) | 'ता चंदचिमाणे णमित्यादि संस्थानविषयं प्रश्नसूत्रं सुगम, भगवानाह-'ता अडकविद्वगे'त्यादि, उत्तानीकृतमर्द्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमा-12
कपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा यदिवा तिर्यक् परिश्रमत् पौर्णमास्यां कस्मात्तदर्धकपित्थलफलोकारं नोपलभ्यन्ते, काम शिरस उपरि वर्तमानं वर्तुलमुपलभ्यते, अर्द्धकपित्थस्य उपरि दूरमवस्थापितस्य परभागाद-11
ॐॐॐॐ
गाथा
दीप अनुक्रम [१२१-१२६]]
1565%
JANEairatomitimatun
~538~