________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], --------------- प्राभृतप्राभृत -1, -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
गाथा
सूर्यप्रज्ञ- दशाधिकानि अबाधया कृत्वा-अपान्तरालं विधाय ज्योतिषं प्रज्ञप्तं, 'ता जवुद्दीवेणं दीवे कयरे नक्खत्ते' इत्यादि सुगम १८ प्राभृते निवृत्तिः|| नवरमभिजिन्नक्षत्रं सर्वाभ्यन्तरं नक्षत्रमण्डलिकामपेक्ष्य एवं मूलादीनि सर्वबाह्यादीनि वेदितव्यानि ।
चन्द्रादेस(मल०) ता चंदविमाणेणं किंसंठिते ६०?, ता अडकविट्ठगसंठाणसंठिते सवफालियामए अभुग्गय मूसितपहसिते
मादिवाहिशामविविधमणि रपणभत्तिचित्ते जाव पडिरूवे एवं सूरविमाणे गहविमाणे णक्ख सविमाणे ताराविमाणे। तारा
चंदविमाणे णं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं केवतियं याहल्लेणं पं०?, ता छप्पणं एगहिभागे जोयणस्स आयाममिक्खंभेणं तं तिगुणं सथिसेसं परिरयेणं अट्ठावीसं एगविभागे जोयणस्स बाहल्लेणं पणत्ते, तिला ता सूरबिमाणे ण केवतिय आयामविखंभेणं पुच्छा, ता अडयालीसं एगडिभागे जोयणस्स आयामविक्वं-12 सू९५ भणं तं तिगुणं सविसेसं परिरएणं चञ्चीसं एगविभागे जोयणस्स बाहल्लेणं पं०, ता णक्खत्तविमाणे णं केवतियं पुच्छा, ता कोर्स आयामविक्वंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोस याहल्लेणं पं०, ता ताराविमाणे णं केवतियं पुरुछा, ता अद्धकोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई वाह-IA लणं पं० ॥ ता चंडिमाण णं कति देवसाहस्सीओ परिचहति?, सोलस देवसाहस्सीओ परिवहंति, सं०-पुर-3 छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीभो परिवहति, दाहिणे णं गयरूवधारी चसारि देवसाह-IT सीओ परिवहंति, पञ्चस्थिमेणं घसभरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति, उत्तरेणं तुरगस्वधारीणं ॥२६२॥ चित्तारि देवसाहसीओ परिवहूति, एवं परविमाणपि, ना गहविमाणे णं कति देवमास्मीनो परिच-1
दीप अनुक्रम [१२१-१२६]]
~537~