________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
-
[८९-९३]
-
-0-
गाथा
ता इति पूर्ववत् यथा यथा णमिति वाक्यालङ्कारे तेषां देवानां तारारूपविमानाधिष्ठातॄणां प्राग्भवे तपोनियमब्रह्मचर्याणि उच्छ्रितानि-उत्कटानि भवन्ति तथा तथा तेषां देवानां तस्मिन्-तारारूपविमानाधिष्ठातृभवे एवं भवति यथा| अणुत्वं या तुल्यत्वं वा, किमुक्त भयति !-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठा-13 तृदेवभवमनुप्राप्ताश्चन्द्रसूर्येभ्यो देवेभ्यो द्युतिविभवादिकमपेक्ष्य हीना भवन्ति, वैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि |अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातरूपदेवत्वमनुप्राप्ता युतिविभवादिकमपेक्ष्य चन्द्रसूर्देवैः सह समाना भयन्ति, न चैतदनुपपन्न, दृश्यन्ते. हि मनुष्यलोकेऽपि केचिजन्मान्तरोपचिततथाविधपुण्यप्रारभारा राजस्थमप्राप्ता अपि राज्ञा सह तुल्यातिविभवा इति, 'ता एवं खलु' इत्यादि निगमनवाक्यं सुगर्म । 'ता एगमेगस्स गमि-14 |त्यादि, महादिपरिवारविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, 'ता मंदरस्स णमित्यादि, ता इति पूर्ववत्, मन्दरस्य । |पर्वतस्य जम्बूद्वीपगतस्य सकलतिर्यग्लोकमध्यवर्तिनः कियत्क्षेत्रमवाधया सर्वतः कृत्वा चार घरति !, भगवानाह-'ता। |एकारसे'त्यादि, ता इति पूर्ववत् एकादश योजनशतानि एकविंशानि-एकविंशत्यधिकानि अबाधया कृत्या चार चरति,
किमुक्तं भवति ?-मेरोः सर्वत एकादश योजनशतान्येकविंशत्यधिकानि मुक्त्वा तदनन्तरं चक्रवालतया ज्योतिश्चकं चारं | xचरति, 'ता लोयंताओणमित्यादि, ता इति पूर्ववत् लोकान्तादर्वाक णमिति वाक्याल द्वारे कियत् क्षेत्रमवाधया |
कृत्वा-अपान्तरालं कृत्वा ज्योतिष प्रज्ञप्तम् ?, भगवानाह–'एक्कारसे'त्यादि, एकादश योजनशतान्येकादशानि-एका
-2
-0-
*
दीप अनुक्रम [१२१-१२६]]
-
JHNEmathrmstime
~536~