________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], --------------- प्राभृतप्राभृत -1, -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०) ॥२६॥
[८९-९३]
गाथा
चंदविमाणाओं' इत्यादि ता इति पूर्ववत् चन्द्रविमानादूर्व विंशति योजनानि उत्प्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं १८ प्राभृते ज्योतिश्चकं चार चरति, एवमेवे त्यादि एवमेव-उक्तेनैव प्रकारेण सपुत्वावरेण ति सह पूर्वेण वर्तन्ते इति सपूर्व सपूर्व
च चन्द्रादेरु. तत् अपरं च सपूर्वापरं तेन पूर्वापरमीलनेनेत्यर्थः, दशोत्तरयोजनशतवाहल्येन, तथाहि-सर्वाधस्तनात्तारारूपात् ज्यो- चख तारक तिश्चक्रादूर्ध्व दशभियोजनैः सूर्यविमानं ततोऽप्यशीत्या योजनैश्चन्द्रविमानं ततो विंशत्या सर्वोपरितनं तारारूपं ज्योति-INणुता
परिवारः |श्चक्रमिति भवति ज्योतिश्चक्रचारविषयस्य दशोत्तरं योजनशतं बाहल्यं, तस्मिन् दशोत्तरयोजनशतबाहल्ये, पुनः कथं-15
अबाधा अभूते इत्याह-तिर्यगसोये--असङ्घययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये मनुष्यक्षेत्रविषयं ज्योतिश्चक्र चार चरति- भ्यन्तरचाचारं चरत् मनुष्यक्षेत्राहिः पुनरवस्थितमाख्यातं इति वदेत् ॥'ता अस्थि ण'मित्यादि, ता इति पूर्ववत् , अस्त्ये
रासू तत् भगवन् ! यदुत चन्द्रसूर्याणां देवानां 'हिदिपित्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा ८९-९३ युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोऽपि-लघवोऽपि भवन्ति, हीना अपि भवन्तीत्यर्थः, केचित्तुल्या अपि भवन्ति, तथा सममपि-चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यापि व्यवस्थितास्तारारूपाः-ताराविमानाधिष्ठातारो देवा|स्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि, तथा चन्द्रविमानानां सूर्यविमानानां चोपर्यपि ये व्यवस्थितास्तारारूपाः-तारारूपविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिवि
भवादिकमपेक्ष्य केचिदणयोऽपि भवन्ति केचित्तुल्या अपि !, एवं गौतमेन प्रश्ने कृते भगवानाह-ता अस्थिति यदे४ तत्त्वया पृष्टं तत्सर्वं तथैवास्ति, एवमुक्ते पुनः प्रश्नयति-'ता कहं ते' इत्यादि, सुगर्म, भगवानाह-'ता जह जहें'त्यादि,
दीप अनुक्रम [१२१-१२६]]
18॥२६शा
JANElaimstom intimatundine||
F
OR
~535