________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१८], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८९-९३] + गाथा पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८९-९३]
गाथा
अचचीसमाई चंद्रे' इति एगे पुण एवमाईसु ता तेवीसं जोयणसहस्माई सूरे उहं उच्चत्ते अबचावीचमा परे। लगे एवमाइंसु २३ 'चउचीस सूरे अद्धपंचवीसमाई चंदे' इति एगे पुण एवमासु चउवीस जोयणसहस्साई सूो
उहं उच्चचे अपंचवीसमाई चंदे एगे एवमासु २४, पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादबति-'एगे पुण एवमाहंसु-ता पणवीसमित्यादि, एतानि च सूत्राणि सुगमत्वात् स्वयं भावनीयानि, तदेवमुक्ताः परमतिपतयः सम्पति | स्वमतं भगवानुपदर्शयति-'वयं पुणा एवं वदामो' इत्यादि, वयं पुनरुत्पन्नकेवलवेदसः एवं-वक्ष्यमाणेन प्रकारेण यदामखमेव प्रकारमाह-ता इमीसे' इत्यादि, ता इति पूर्ववत् , अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभा-11 गादूर्थ सप्त योजनशतानि नवतानि-नवत्यधिकानि उत्प्लुत्य गत्वा अत्रान्तरे अधस्तनं ताराविमानं चारं परति-मण्डलगल्या परिभ्रमण प्रतिपद्यते, तथा अस्या एव रक्षप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युन
लुत्यात्रान्तरे सूर्यविमानं चारं चरति, तथा अस्या एव रक्षमभायाः पृथिच्या बहुसमरमणीयात् भूमिभागादूर्व परिपूर्णानि | नव योजनशतान्युत्प्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चार चरति । अधस्तनाचाराविमानादूर्व दश योजनान्युरमु-13 त्यात्राम्तो सूर्यविमानं चार चरति, तत एवाधस्तनातू ताराविमानानवति योजनान्यूर्ध्वमुत्प्लुत्यानान्तरे चन्द्रविमानं | चार चरति, तत एव सर्वाधस्तनात् ताराविमानाद्दशोचरं योजनशतमूर्ध्वमुत्प्लुत्यात्रान्तरे सर्वोपरितनं वाराविमानं चार
चरति, 'ता सूरविमाणाओं इत्यादि, ता इति पूर्ववत् सूर्यविमानादूर्वमशीति योजनान्युप्लुल्यावान्तरे चन्द्रविमानं ४ ट्राचारं परति, तस्मादेव सूर्यविमानादूय योजनशतमुत्प्लुल्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चकं चार चरति, 'ता.
दीप अनुक्रम [१२१-१२६]]
%25
JAINEDuratim intimational
F
OR
~534~