________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१४], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
--
प्रत
सूत्रांक
[८२]
9-
*
प्रतिमुहूर्त यावन्मात्रं यायन्मात्रं शनैः शनैश्चन्द्रः प्रकटो भवति तथा अन्धकारपक्षे प्रतिपत्मथमक्षणादारभ्य प्रतिमुहर्ता तावन्मानं तावन्मानं शनैः शनैश्चन्द्र आवृत उपजायते, तत एवं सति यावत्येवान्धकारपक्षे ज्योत्स्ना तावत्येव शुक्लपक्षेऽपि प्राप्ता, परं शुक्लपक्षे या पादश्यां ज्योत्स्ना साऽधकारपक्षादधिकेति अंधकारपक्षात् शक्लपक्षे व्योत्स्ना प्रभूता आख्यातेति, 'ता कहं ते इत्यादि, ता इति पूर्ववत् , कियती ज्योत्स्नापक्षे ज्योत्स्ना आख्याता इति वदेत् ?, भगवानाह-परीता:परिमिताच असोया भागा निर्विभागाः। एवमन्धकारसूत्राण्यप्युक्तानुसारेण भावनीयानि, नवरमन्धकारपक्षेऽमाया-18 स्थायां योऽधकारः स ज्योत्स्नापक्षादधिक इति ज्योत्स्नापक्षादन्धकारपक्षेऽन्धकार प्रभूत आख्यात इति वदेत् ॥ इति 81
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां चतुर्दशमं-प्राभृतं समाप्तं । तदेवमुक्तं चतुर्दशं प्राभृतं, सम्पति पञ्चदशमारभ्यते-तस्य चायमाधिकारी यथा-कः शीघ्रगतिर्भगवन् !131
आख्यात' इति ततस्तद्विषयं प्रश्नसूत्रमाहला ता कहं ते सिग्घगती वत्थू आहितेति षदेना , ता एतेसिणं चंदिमसूरियगहगणनक्वत्ततारारूवाणं
चंदेहितो सूरे सिग्घगती सूरहितो गहा सिग्धगती गहेहिंतो गक्खत्ता सिग्घगती णक्खत्तेहिंतो ताराका सिग्घगती, सबप्पगती चंदा सबसिग्धगती तारा, ता एगमेगेणं मुहत्तेणं चंदे केवतियाई भागसताई गच्छति !, ताजं जं मंडलं उचसंकमित्ता चारं चरति तस्स २मंडलपरिक्खेवस्स सत्तरस अडसद्धि
-
दीप अनुक्रम [११४]
-
-
अत्र चतुर्दशं प्राभृतं परिसमाप्तं
अथ पञ्चदशं प्राभृतं आरभ्यते
~502~