________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१५], -------------------- प्राभृतप्राभृत -], -------------------- मूलं [८३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [८३]]
दीप अनुक्रम [११५]
सूर्यप्रज्ञ- भागसते गच्छति, मंडलं सतसहस्सेणं अट्ठाणउतीसतेहिं छेत्ता, ता पगमेगेणं मुहतेणं सूरिए केवतियाई १५ माभूत प्तिवृत्तिः भागसयाई गच्छति, ताज मंडलं उवसंकमित्ता चार चरति तस्स २ मंडलपरिक्खेवस्स अट्ठारस तीसचन्द्रादीनां (मला भागसते गच्छति, मंडलं सतसहस्सेणं अट्ठाणउत्तीसतेहि छेत्ता, ता एगमेगेणं मुहत्तेणं णक्खत्ते केवतियाई ततारत
म्यं सू ८३ ॥२४॥ भागसताई गच्छति ?, ता जं जं मंडलं उबसंकमित्ता चार चरति तस्स २ मंडलस्म परिक्वेवस्स अट्ठारस
पणतीसे भागसते गच्छति, मंडलं सतसहस्सेणं अट्ठाणउतीसतेहिं छेत्ता ।। (मत्रं ८३)
'ता कहं ते इत्यादि, ता इति पूर्ववत् , कथं भगवन् ! त्वया चन्द्रसूर्यादिक वस्तु शीघ्रगति आख्यातं इति वदेत् । भगवानाह-'ता एएसि ण'मित्यादि, एतेषां-चन्द्रसूर्यग्रहनक्षत्रतारकाणां पश्चाना मध्ये पन्द्रेभ्यः सूर्याः शीघ्रगतय, सीसूर्येभ्योऽपि ग्रहाः शीघ्रगतयो ग्रहेभ्योऽपि नक्षत्राणि शीघ्रगतीनि नक्षत्रेभ्योऽपि ताराः शीघगतयः, अत एवैतेषां पञ्चाना
मध्ये सर्वाल्पगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः । एतस्यैवार्थस्य सविशेषपरिज्ञानाय प्रश्नं करोति-'ता एगमेगेण मित्यादि, शता इति पूर्ववत् , एकैकेन मुहर्तेन चन्द्रः कियन्ति मण्डलस्य भागशतानि गच्छति !, भगवानाह-'ता जंज'मित्यादि
यत् यत् मण्डलमुपसङ्क्रम्य चन्द्रश्चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेः सप्तदश शतान्यष्टषष्ट्य|धिकानि भागानां गच्छति, मण्डलं-मण्डलपरिक्षेपमेकेन शतसहस्रेणाटानवत्या च शसै भिउवा-विभव्य, इयमत्र भावना-13
इह प्रथमतश्चन्द्रमसो मण्डलकालो निरूपणीयः तदनन्तरं तदनुसारेण मुहूर्त्तगतिपरिमाणं परिभावनीय, तत्र मण्डलकाल-1 ॥२५॥ निरूपणार्थमिदं त्रैराशिक-यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवत्तिभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि |
~503~