________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१४], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८२]
सुर्यप- आहिताति वदेजा, ता केवतिएणं अंधकारपक्खे अंधकारे बहू आहियाति वदेजा ? परित्ता असंखेज्जा भागा॥ १४प्राभृते प्तिवृत्तिः (सूत्रं ८२)॥ चोइसमं पाहुई समत्तं ॥
ज्योत्स्वान्ध (मल०) | 'ता कया ते दोसिणा'इत्यादि, ता इति पूर्ववत् 'कदा'कस्मिन् काले भगवन् ! त्वया ज्योत्स्ना प्रभूता आख्याता कारबहुत्वं ॥२४॥
इति वदेत् !, भगवानाह-'ता दोसिणे'त्यादि, ता इति पूर्ववत् , ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत ८२
'ता कहं ते'इत्यादि, ता इति प्राग्वत् , कथं ?-केन प्रकारेण भगवन् ! त्यया ज्योत्स्ना बहुराख्याता इति वदेत् ।, भग-15 &ायानाह-'ता अंधकारे'ल्यादि, सुगर्म, पुनरपि 'ता कह तेइत्यादि प्रश्नसूत्रं निगदसिद्ध, निर्षचनमाह-'ता अंधकारप-IN
क्खातो'इत्यादि, सुगर्म, पुनरपि 'ता कहं ते'इत्यादि प्रश्नसूत्र, निर्वचनमाह-'ता अंधकारपक्खाओ'इत्यादि, ता इति पूर्ववत् , अन्धकारपक्षात् ज्योत्स्नापक्षमयमानश्चन्द्रश्चत्वारि मुहर्सशतानि द्वाचत्वारिंशानि-द्विचत्वारिंशदधिकानि
षट्चत्वारिंशतं च द्वापष्टिभागान मुहूर्तस्य यावत् ज्योत्स्ना निरन्तरं प्रवर्द्धते, तथा चाह-यानि यावत् चन्द्रो विरन्यतेWशनैः शनै राहुविमानेनानावृतस्वरूपो भवति, मुहूर्तसङ्ग्यागणितभावना प्राग्वत्कर्तव्या, कथमनावृतो भवतीत्यत आह
तद्यथा-प्रथमाया-प्रतिपलक्षणायो तिथी प्रथम पञ्चदर्श द्वापष्टिभागसत्कभागचतुष्टयप्रमाणं यावदनावृतो भवति, द्विती-1 यस्यां तिथौ द्वितीय भार्ग यावत् एवं तावद् द्रष्टव्यं यावत्पञ्चदश्यां पञ्चदशमपि भार्ग याबदनावृतो भवति, सर्वात्मना राहुविमानेनानावतो भवतीति भावः, उपसंहारमाह-एवं खलु'इत्यादि, तत एवं-उक्तेन प्रकारेण खलु-निश्चितमन्ध-131" कारपक्षात् ज्योत्तापक्षे ग्योरखा बहुराख्याता इति वदेव, इयमत्र भावना-इह शुक्लपक्षे यथा प्रतिपत्प्रथमक्षणादारभ्य
दीप अनुक्रम [११४]
15
%
M२४४॥
%
RR
FP
~501~