________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१४], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [८२] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[८२]
&L तदेवमुक्तं त्रयोदशं प्राभूत, सम्प्रति चतुर्दशं वक्तव्यं, तस्य चायमर्थाधिकारो यथा-'कदा ज्योत्स्ना प्रभूता भव-|
ती'ति ततस्तद्विषयं प्रश्नसूत्रमाह| ता कता ते दोसिणा यह आहितेति बदेजा ?, ता दोसिणापक्खे णं दोसिणा यह आहितेति वदेजा माता कह ते दोसिणापक्खे दोसिणा बहु आहितेति वदेजा, ता अंधकारपक्वओ ण दोसिणा यह आहि
याति वदेजा, ता कहं ते अंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहिताति वदेजा ?, ता अंधकारपक्खातो गं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुरुत्तसते छत्सालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे विरजति, तं०-पढमाए पढम भागं बिदियाए बिदियं भागं जाय पण्णरसीए पण्णरसं भार्ग, एवं खलु अंधकारपक्वतो दोसिणापक्खे दोसिणा बहू आहितातिवदेजा,ता केवतिया णं दोसिणापक्खे दोसिणा बहू आहिताति वदेजा ?, ता परित्ता असंखेजा भागा। ता कता ते अंधकारे यह आहितेति बदेला ?, ता|
अंधपारपक्वे णं यह अंधकारे आहिताति वदेज्जा, ता कहं ते अंधकारपक्खे अंधकारे बहू आहिताति वदेजा ?, MIता दोसिणापक्खातो अंधकारपक्खे अंधकारे यहू आहितेति वदेज्जा, ता कहं ते दोसिणापक्खातो अंध
कारपक्से अंधकारे बहू आहिताति वदेज्जा ?, ता दोसिणापक्वातो णं अंधकारपक्खं अथमाणे चंदे चत्तारि। बाताले मुहत्तसते चायालीसं च चावट्ठिभागे मुहुत्तस्स जाई चंदे रज्जति, सं०-पढमाए पढम भागं विदियाए। |विदियं भागं जाव पण्णरसीए पपणरसमं भागं, एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे यह
SEKSekSSCSC
दीप अनुक्रम [११४]
FridaIMAPIVAHauWORK
अथ चतुर्दशं प्राभृतं आरभ्यते
~500~