________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८१]
सूर्यप्रज्ञ- तत्र त्रयोदशापि चतुःपञ्चाशत्कानि द्वितीयेऽयने, तत्रापि सप्त चतुःपञ्चाशत्कानि पूर्वभागे षट् पाश्चात्ये भागे, ये च द्वे वयो- १३ प्राभूतेनिवृत्तिः दशके ते द्वितीयस्यायनस्योपरि चन्द्रमासावधेराक द्रष्टव्ये, तबैक त्रयोदशकं सर्वबाह्यादवाकने द्वितीये पाश्चात्येऽर्द्ध- चन्द्रायनम (मल०) मण्डले द्वितीयं पौरस्त्ये तृतीयेऽब्रमण्डले, तथा 'तेरसे'त्यादि, त्रयोदश त्रयोदशकानि यानि चन्द्र आत्मनैव चीनिण्ड लचार: २४ाप्रति चरति, एतानि च सर्वोण्यपि द्वितीयेऽयने बेदितव्यानि, तत्रापि सप्त पूर्वभागे पट् पश्चिमभागे, तथा 'दुवे इत्यादि, सू८१
एकचत्वारिंशत्के द्वे च त्रयोदशके अष्टौ सप्तपष्टिभागा एकं च सप्तपष्टिभागमेकत्रिंशदा छित्त्वा तस्य सस्का अष्टादश भागा यान्येतानि चन्द्र आत्मना परेण च चीणानि प्रतिचरति, तत्र एकमेकचत्वारिंशत्कमेकं च त्रयोदशकं द्वितीयायनो| परि सर्वबाह्यात् मण्डलार्वाक्तने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयमेकचत्वारिंशत्कं द्वितीयं च त्रयोदशकं सर्वबाह्यात्।। मण्डलादर्याकने तृतीये पौरस्त्ये शेषं पाश्चात्ये सर्वघाह्यादतिने चतुर्थेऽमण्डले, अधुनोपसंहारमाह-इचेसा'इत्यादि इत्येपा चन्द्रमसः संस्थितिरिति योगः, किंविशिष्टेत्याह-'अभिगमननिष्क्रमणवृद्धिनिवृदयनवस्थितसंस्थाना' अभिगमनंसर्पयाह्यान्मण्डलादभ्यन्तरं प्रवेशन, निष्क्रमण-सर्वाभ्यन्तरात् मण्डलाहिर्गमनं वृद्धि-चन्द्रमसः प्रकटताया उपचयो। निद्धिः-यथोक्तस्वरूपवृद्धाभावः, एताभिरनवस्थित-संस्थान, अभिगमननिष्क्रमणे अधिकृत्यानवस्थानं वृद्धिनिवृद्धी अपेक्ष्य संस्थान-आकारो यस्याः सा तथारूपा संस्थितिः, तथा परिदृश्यमानचन्द्रविमानस्याधिष्ठाता बिकुर्वद्धिप्राप्तो रूपी-रूपवान् अत्रातिशयने मत्वर्थीयोऽतिशयरूपयान् चन्द्रो देव आख्यातो नतु परिदृश्यमानविमानमात्रश्चन्द्रो देव ॥२४॥ & इति वदेत् स्वशिष्येभ्यः ॥ ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां त्रयोदशम-प्राभृतं समाप्त
9549-640
दीप
अनुक्रम [११३]
waliSDHRUTH
अत्र त्रयोदशं प्राभूतं परिसमाप्तं
~499~