________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२-१३]
दीप अनुक्रम [२६-२७]
तिमुपसङ्कम्य धारं परति, स चादिप्रदेशादू शनैः २ सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलाभिमुखं स्था कथंचनापि चरति येन तस्याहोरात्रस्य पर्यन्ते सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमावां भवति, नतो बदा णमिति पूर्ववत् सूर्यः सर्वबाह्यामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चार चरति, तब उत्तमकाष्ठां प्राप्ता (परमप्रकर्षगा) उत्क[र्षिका उत्कृष्टा अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तों दिवसः, 'एस 'मित्यादि, निगमनवाक्यं प्राग्वत्, सास पविसमाणे इत्यादि, सूर्यः सर्ववाह्योत्तरार्द्धमण्डलादिप्रदेशादूर्व शनैः शनैः सर्वबाह्यानन्तरद्वितीयदक्षिणार्द्धमण्ड
लाभिमुखं सामन् तस्मिन्नेवाहोरात्रेऽतिक्रान्ते सति अभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्था प्रथमेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविसर्वबाह्यमण्डलगतादन्तरात् सर्वबाह्यान्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरार्वाग्भावियोजनदयप्रमाणादपान्तरालरूपानागात् 'तस्साइपएसाए'इति तस्य-दक्षिणदिग्भा-II विनः सर्ववाहानन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'बाहिराणंतरंति सर्ववाहास्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, अत्रापि धार आदिप्रदेशादूर्व तथा कथंचनाच्यभ्यन्तराभिमुख
बचते येनाहोराधपर्यन्ते सर्वबाह्यान्मण्डलादभ्यन्तरस्य तृतीया मण्डलस्य सीमायां भवति, 'ता जया ण'मित्यादि, ततो दहा सूर्यो बाह्यानन्तरा-सर्ववाह्यादनन्तरांदक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्गम्य चार चरति तदा अष्टादशमुहर्ता रात्रि -
मुहकपष्टिभागाभ्यामूना भवति, द्वादशमुहर्चप्रमाणो दिवसोहाभ्यां मुह कषष्टिभामाभ्यामधिकः 'से पविसमा मावि मतामियाहोरात्रेऽतिक्रान्ते सति सूर्योऽभ्यन्तरं प्रविशन द्वितीयस्व पण्मासस द्वितीयेोराने दक्षिणमादामाद
SACROS24*
FitraalMAPINANORN
~50