________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२-१३]
दीप अनुक्रम [२६-२७]
सूर्यप्रज्ञ-18क्षिणदिग्भाविनोऽन्तरादक्षिणदिग्भाविसर्वबाह्यानन्तरद्वितीयमण्डलगताष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरा- १प्राभृते लोग्भावियोजनद्वयप्रमाणादपान्तरालरूपानागाद्विनिःसृत्य तस्साइपएसाए'इति तस्य-सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्त
*३प्राभृत(मल.)
प्राभृतं रार्द्धमण्डलस्यादिप्रदेशात्-आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीयामुत्तरामर्द्धमण्डलसंस्थि॥ १९॥ तिमुपसङ्गम्य चारं चरति, अत्रापि चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्धमण्डलाभिमुख तथा कथंचनापि प्रवर्त्तमानो द्रष्टIव्यो येन तदहोरात्रपर्यन्ते सर्वबाह्यादर्द्धमण्डलाततीयामर्वातनीमर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति तदा अष्टादशमुह
तो रात्रिश्चतुर्भिर्मुहर्तेकपष्टिभागैरूना भवति, द्वादशमुहर्त्तश्च दिवसश्चतुर्भिर्मुहूर्त्तकषष्टिभागैरभ्यधिका, 'एच'मित्यादि, एवम्-उक्तप्रकारेण खलु-निश्चितमेतेनोपायेन-प्रत्यहोरात्रमभ्यन्तरमष्टाचत्वारिंशद्योजनकषष्टिभागयोजनद्वयविकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् तदनन्तरां तस्मिन् २ प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे |वा ता तामर्द्धमण्डलसंस्थितिं सङ्क्रामन् द्वितीयस्य षण्मासस्य व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भाविनोऽन्तरात्सर्वबाह्यमण्डलमपेक्ष्य यद् यशीत्यधिकशततम मण्डलं तद्गताष्टाचत्वारिंशद्योजनकपष्टिभागाभ्यधिकतदनन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाडागात् 'तस्साहपएसाए इति तस्य-सर्वाभ्यन्तरमण्डलगतस्य दक्षिण
॥१९॥ | स्वार्द्ध मण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, स चादिप्रदेशादूर्व शनैः शनैः सर्वाभ्यन्तरानन्तरवाह्योत्तरार्द्धमण्डलाभिमुखं तथा कथश्वनापि चार प्रतिपद्यते येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ताजया 'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरां दक्षिणा
Fhi
~51~