________________
आगम (१७)
चन्द्रप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभूत [१], --------------------प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१२-१३]
दीप अनुक्रम [२६-२७]
सूर्यप्रज्ञ-1 तदा दिवसोऽष्टादशमुहतों द्वाभ्यां मुहतैकषष्टिभागाभ्यामूनो भवति, जघन्या च द्वादशमुहूर्ता रात्रिःद्वाभ्यां मुहूर्तेक-181 प्राभृते प्तिवृत्तिःपष्टिभागाभ्यामभ्यधिका, ततस्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डलसंस्थितेरुक्कप्रकारेण स सूर्यो निष्क्रामन् अभिनवस्य प्राभृत (मल) सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविनोऽन्तराद् द्वितीयोत्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनकषष्टि
प्राभृतं ॥१८॥
भागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद विनिःसृत्य 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्यार्द्धलमण्डलस्यादिप्रदेशमाश्रित्य 'अम्भितरं तच ति सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणाम मण्डलसंस्थितिमुपसङ्कम्य &
चारं चरति, अत्रापि तथा चारं चरति आदिप्रदेशाद शनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्य पर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्योजनकषष्टिभागानपरे च द्वे योजने अपहाय चतुर्थस्योत्तरार्द्धमण्डलस्य सीमायामवतिष्ठते, 'ता जया 'मित्यादि, ततो यदा णमिति पूर्ववत् सर्वाभ्यन्तरान्मण्डलानृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्काम्य चारं परति तदा अष्टादशमुहूर्तो दिवसो भवति चतुर्भिर्मुहूत्तैकषष्टिभागैरूनो द्वादशमुहर्ता रात्रिः चतुर्भिर्मुहत्तैकषष्टिभागैरभ्यधिका, 'एवं खलु'इत्यादि, एवं-उतनील्या खलु-निश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकयोजनद्वयविकम्पनरूपेण निष्क्रामन् सूर्यस्तदनन्तरादर्द्धमण्डलातदनन्तरं तस्मिन् २ देशे-दक्षिणपूर्वभागे उत्तरपश्चिमभागे
वा तां तां-अर्द्धमण्डलसंस्थितिं सङ्कामन २ घशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणमात्-दक्षिणदिग्भाविनोs-IA शान्तरात् ब्यशीत्यधिकशततममण्डलगताटाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपा
दागा तस्साइपएसाए इति तस्य-सर्ववाह्यमण्डलगतस्योत्तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्यामुत्तरार्द्धमण्डलसंस्थि
~49~