________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८१]
दीप
सूर्यप्रज्ञ- पविश्य चारं चरति तृतीयेऽहोरात्रे उत्तरस्यां दिशि चतुर्थमर्द्धमण्डलमित्यादि प्रागुक्तानुसारेण सकलमपि वक्तव्यं, तदेव-15१३प्राभते प्तिवृत्तिःलामस्य चन्द्रमसः प्रथमेऽयने उत्तरभागादभ्यन्तरप्रवेशचिन्तायां द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्ताम- चन्द्रायनम (मलण्ड लानि भवन्ति, दक्षिणभागादभ्यन्तरप्रवेशचिन्तायां तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट् अर्द्धमण्डलानि ण्डलचारः
भवन्ति, पञ्चदशस्य चार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागाः, एवं च सति यावान चन्द्रस्यार्द्धमासस्तावान् नक्षत्रस्या- सू८१ ॥२४०॥
मासो न भवन्ति, किन्तु ततो न्यून इति सामर्थ्यात् द्रष्टव्यं, तथा चाहता नक्खसे'इत्यादि, यद्येवमेकस्मिन्नयने नक्ष-18 त्रार्द्धमासरूपे सामान्यतश्चन्द्रमसस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः 'ता'इति ततो नाक्षत्रोऽर्द्धमासश्चान्द्रोऽर्धमासो न भवति, चान्द्रेऽर्द्धमासे चतुर्दशानां मण्डलानां पञ्चदशस्य च मण्डलस्य द्वात्रिंशतश्चतु-8 विंशत्यधिकशतभागानां प्राप्यमाणल्यात, इह नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवतीत्युक्ती नाक्षत्रोऽधमासश्चान्द्रोऽर्ध-MI मासो न भवति, यस्तु चान्द्रोऽर्धमासः स कदाचित् नाक्षत्रोऽप्यर्द्धमासः स्यात् , यथा ‘परमाणुरप्रदेश' इत्युक्तौ परमा-12 गुरप्रदेश एवं यस्तु अप्रदेशः स परमाणुरपि भवत्यपरमाणुश्च क्षेत्रप्रदेशादिरिति शङ्का स्यात् ततस्तदपनोदार्थमाह-बान्द्रोऽ-17
मासो नाक्षत्रोऽर्धमासो न भवति, एवमुक्त भगवान् गौतमो नाक्षत्रार्द्धमासचान्द्रार्धमासयोविशेषपरिज्ञानार्थमाह-'ता नक्खत्ताओ अद्धमासाओ'इत्यादि, 'ता' इति पूर्ववत् , नाक्षत्रात् अर्द्धमासात् ते-तव मतेन भगवन् ! चन्द्रश्चान्द्रे
| ॥२४॥ ४ाणार्द्धमासेन किनधिक चरति !, भगवानाह-ता एग'मित्यादि, एकमर्द्धमण्डलं द्वितीयस्य चार्द्धमण्डलस्य चतुरः सप्तप-18
टिभागानेकस्य च सप्तपष्टिभागस्य एकत्रिंशद्धा विभक्तस्य सस्कान् नय भागानधिकं चरति, कथमेतदवसीयते इति चेत्,
अनुक्रम [११३]
JAINEairatominumatina
FitraalMAPINAMORE
~493~