________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
प्रत सूत्रांक
[८१]
दीप
प्रवेशे द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्तार्द्धमण्डलानि लभ्यन्ते, उत्तरभागादभ्यन्तरप्रवेशे तृतीयादीन्ये-121 कान्तरितानि त्रयोदशपर्यन्तानि षटू परिपूर्णान्यर्द्धमण्डलानि सप्तमस्य तु पञ्चदशमण्डलगतस्यार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागाः, एतावता च यद्वक्ष्यति उत्तरभागाभ्यन्तरप्रवेशचिन्तायां 'तईए अमंडले' इत्यादि सूत्रं तदपि भावितमेव,
सम्पति दक्षिणभागादभ्यन्तरप्रवेशे यानि सप्ताधमण्डलान्युक्तानि तदुपसंहारमाह-एयाई'इत्यादि सुगर्म । अधुना तस्यैव ।। ला चन्द्रमसस्तस्मिन्नेव प्रथमेऽयने उत्तरभागादभ्यन्तरप्रवेशे यावन्त्यर्द्धमण्डलानि भवन्ति तावन्ति विवक्षुराह-'ता पक्षमाप
णगए' इत्यादि, ता इति पूर्ववत्, प्रथमायनगते-युगस्यादौ प्रथममयनं प्रविष्टे चन्द्रे उत्तरभागादभ्यन्तरं प्रविवाति पद | अर्द्धमण्डलानि भवन्ति सप्तमस्य चार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागा यानि चन्द्र उत्तरभागादभ्यन्तरं प्रविशन् |
आक्रम्य चारं चरति, 'कपराई खलु'इत्यादि प्रश्नसूत्र सुगम 'इमाई खल्लु' इत्यादि निर्वचनसूत्र एतच्च प्रागेव भावित.IX IMI'एयाई खलु'इत्यादि, निगमनवाक्यं निगदसिद्धं, 'एतावता इत्यादि एतावता कालेन प्रथमं चन्द्रस्यायनं समाप्तं भवति,
एतदपि प्राग्भावितं, तदेवं पाश्चात्ययुगपरिसमाप्तिचरमदिवसे य उत्तरस्यां दिशि चारं चरितवान् तस्याभिनवयुगपक्षे प्रथमेऽयने यावन्ति दक्षिणभागादभ्यन्तरप्रवेशेऽर्द्धमण्डलानि यावन्ति चोत्तरभागादभ्यन्तरप्रवेशेऽर्धमण्डलानि तापन्ति साक्षा-18 |दुक्तानि, एतदनुसारेण द्वितीयस्यापि चन्द्रमसस्तस्मिन्नेव प्रथमे चन्द्रायणेऽर्द्धमण्डलानि वक्तव्यानि, तानि चैवम्-स पाश्च-| त्ययुगपरिसमाप्तिचरमदिवसे दक्षिणदिग्भागे सर्वबाह्यमण्डले चार चरित्या अभिनवस्य युगस्य प्रथमेऽयने प्रथमेऽहोरात्रे | उत्तरस्यां दिशि द्वितीयमर्द्धमण्डलं प्रविश्य चारं चरति, द्वितीयेऽहोराने दक्षिणस्यां दिशि सर्ववाह्यात् तृतीयमर्द्धमण्डलं
अनुक्रम [११३]
**ॐॐॐॐ
-
-
-
JAINEDuratim intimatsim
~492~