________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत [F], -------------------- मूलं [८१] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[८१]
दीप
उच्यते, त्रैराशिकवलात्, तथाहि-यदि चतुविदात्यधिकेन शतेन सप्तदश शतानि अष्टपश्यधिकानि मण्डलानां लभ्यन्ते । तत एकेन पणा किलभामहे !, राशित्रयस्थापना १२४ । १७६८1१। अत्रान्त्येन राशिना मध्यराशिगुण्यते जातः सर
ताबानेव तत आयेन चतुर्विंशत्यधिकशतरूपेण राशिना भागहरणं छेद्यच्छेदकराश्योश्चतुष्केनापवर्तना लब्धानि चतु-14 Pाईश मण्डलानि अष्टौ च एकत्रिंशद् भागाः, एतस्मान्नक्षत्रार्द्धमासगम्यं क्षेत्र त्रयोदश मण्डलानि एकस्य च मण्डलस्य प्रयो-15 ४/दश सप्तपष्टिभागा इत्येवंप्रमाणं शोध्यते, तत्र चतुर्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्ट सम्प्रत्यष्टभ्य एकत्रिशद्भागेभ्यत्रयोदश सप्तपष्टिभागाः शोध्याः, तत्र सप्तपष्टिरष्टभिर्गुणिता जातानि पञ्च शतानि पत्रिंशदधिकानि ५३०/ एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि व्युत्तराणि ४०३ एतानि पञ्चभ्यः शतेभ्यः पत्रिंशदधिकेभ्यः15 शोध्यन्ते स्थितं शेपं त्रयस्त्रिंशदधिकं शतं १३३ तत एतत् सप्तपष्टिभागानयनाथ सप्तषश्या गुण्यते जातानि नवाशीतिः । शतान्येकादशाधिकानि ८९११ छेदराशिमौल एकत्रिंशत् सा सप्तपट्या गुण्यते जाते वे सहस्रे सप्तसप्तत्यधिके २०७७४
ताभ्यां भागो हियते लब्धाश्चत्वारः सप्तषष्टिभागाः शेषाणि तिष्ठन्ति पट् शतानि युत्तराणि ६०३ ततश्छेद्यच्छेदकराश्योः मसप्तपट्याऽपवर्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तषष्टिभागस्य नव एकत्रिंशच्छेदकृता भागाः।
उक्तं च-“एगं च मंडल मंडलस्स सत्तद्विभाग चत्तारि । नव चेव चुग्णियातो इगतीसकरण छेएण ॥१॥" इह भावनां कुर्वता मण्डलं मण्डलमिति यदुक्तं तत्सामान्यतो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादयसेयं, परमार्थतः पुनरी-14 मण्डलमवसातव्यं, ततो न कश्चित् सूत्रभावनिकयोविरोधः, तदेवमेकचन्द्रायणवक्तव्यतोक्का, सम्प्रति द्वितीयचन्द्राय
अनुक्रम [११३]
FitraalMAPINAMORE
~494~