________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [७९]]
दीप अनुक्रम [१११]
भवति देशतो विरक्तश्चेति भावः, मुहूर्तसङ्ख्या भावना च प्राग्वत्कर्त्तव्या, शुक्लपक्षवक्तव्यतोपसंहारमाह-इयण्ण'मित्यादि। इयमनन्तरोदिता पञ्चदशी तिथिः पौर्णमासीनामा अत्र च युगे णमिति पूर्ववत् द्वितीय पर्व पौर्णमासी ।। अथैवरूपा युगेला कियत्यो अमावास्याः कियन्त्यश्च पौर्णमास्य इति तद्गतां सर्वसमामाह- . | तस्थ खलु इमाओयावढि पुषिणमासिणीओ पावढि अमावासाओ पण्णताओ, वायढि एते कसिणारागा पावढि एते कसिणा विरागा, एते चउग्रीसे पचसते एते चाउदीसे कसिणरागविरागसते, जावतियाणं पंचण्डं | संवच्छराणं समया एगेणं चवीसेणं समयसतेणूणका एवतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता, अमावासातो गं पुषिणमासिणी चत्तारि पाताले मुहत्तसते छत्तालीसं वावविभागे मुहूत्तस्स
आहिसेति वदेजा, ता पुणिमासिणीतो णं अमावासा पत्तारि वायाले मुहत्तसते छत्तालीसं पावविभागे मामुटुत्तस्स आहितेति वदेजा, ता अमावासातोणं अमावासा अट्ठपंचासीते मुहत्तसते तीसं च चावहिभागे
मुहूसस्स आहितेति यदेजा, ता पुणिमासिणीतो णं पुषिणमासिणी अट्ठपंचासीते मुहुत्तसेत तीसं बावहि| भागे मुहत्तस्स आहितेति वदेजा, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे ॥ (सूत्रं ८०) M
'तत्थ खलु'इत्यादि, तत्र युगे खल्विमा:-एवंस्वरूपा द्वाषष्टिः पौर्णमास्यो द्वाषष्टिश्चामावास्याः प्रज्ञप्ताः, तथा युगे। चन्द्रमस एते-अनन्तरोदितस्वरूपाः कृत्वाः परिपूर्णा रागा द्वापष्टिरमावास्यानां युगे द्वापटिसयाप्रमाणत्वात् तास्वेव च चन्द्रमसः परिपूर्णरागसम्भवात् , एते-अनन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागा: सस्मिना रागाभावा द्वापष्टिः
JAINEDuratim intimats
FridaIMAPIVARANORN
waliSDHRUTH
~484~