________________
आगम (१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[७९]]
सूर्यप्रज्ञ- पढमे पवे अमावासे” इति । अथ कथं चत्वारि मुहूर्त्तशतानि द्विचत्वारिंशदधिकानि षट्चत्वारिंशच द्वापष्टिभागा मुहू- १३माभृते प्तिवृत्तिःस्य !, उच्यते, इह शुक्लपक्षः कृष्णपक्षो वा चन्द्रमासस्याई, ततः पक्षस्य प्रमाणं चतुर्दश रात्रिन्दिवं सप्तचत्वारिंशत् चन्द्रमसो (मल०)
द्वापष्टिभागाः, रात्रिन्दिवस्य परिमाणं त्रिंशन्मुहूर्ता इति चतुर्दशा त्रिंशता गुण्यन्ते, जातानि मुहूर्तानां चत्वारि शतानि ख्यपवृद्धा
४ विंशत्यधिकानि ४२०, येऽपि च सप्तचत्वारिंशत् द्वापष्टिभागा रात्रिन्दिवस्य तेऽपि मुहूर्तभागकरणा) त्रिंशता गुण्यन्ते, ॥२३५।।
जातानि चतुर्दश शतानि दशोत्तराणि १४१० सेपो द्वापट्या भागो हियते लब्धा द्वाविंशतिर्मुहर्ताः ते मुहूर्तराशौ प्रक्षिप्यन्ते जातानि पत्यारि मुहर्तानां दातानि द्वाचत्वारिंशदधिकानि ४४२, शेषास्तिष्ठन्ति षट्चत्वारिंशत् द्वापष्टिभागा। मुहर्तस्य, तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिस्तावत्कालप्रतिपादनं कृतं अध यावन्त कालं वृद्धिस्तावन्तमभिधिरसुराहता अंधकारपक्खातो णमित्यादि, ता इति पूर्ववत् अन्धकारपक्षात् णमिति वाक्यालङ्कारे ज्योत्स्नापक्ष-शुक्लपक्षमयमानश्चन्द्रश्चत्वारि द्वाचत्वारिंशदधिकानि मुहूर्तशतानि षट्चत्वारिंशतं च द्वापष्टिभागान मुहूर्तस्य यावद्धिमुप
गच्छतीति वाक्यशेषः, यानि-यथोक्तसङ्ख्याकानि मुहूर्त शतानि यावचन्द्रः शनैः शनैर्विरको-राहुविमानेनानापतो भव-12 &ातीति, विरागप्रकारमेवाह-तंजहे'त्यादि, तपथेति विरागप्रकारोपदर्शने प्रथमायां प्रतिपलक्षणायां तिथौ प्रथम पञ्चदश
भाग यावत् चन्द्रो विरज्यते, द्वितीयायां द्वितीयं पञ्चदर्श भागं यावत् एवं पञ्चदश्यां पश्चदर्श भार्ग यावत्, तस्याश्च पशदश्याः पौर्णमासीरूपायास्तिधेश्चरमसमये चन्द्रो विरक्तो भवति, सर्वात्मना राहुविमानेनानावृतो भवतीति भावः, च पञ्चदश्याश्चरमसमयं मुक्त्वा शुक्लपक्षप्रथमसमयादारभ्य शेपेषु समयेषु चन्द्रो रक्तश्च भवति विरक्तश्च, देशतो रक्तो|
दीप अनुक्रम [१११]
S
FitneraMAPINAHINORN
~4834