________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत F], -------------------- मूलं [८०] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
१३ माभृते
प्रत सूत्रांक
[८०]
दीप अनुक्रम [११२]
जायगे पौर्णमासीनां द्वापष्टिसझ्याकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात् , तथा युगे सर्वसङ्ख्यया एक चतुर्विंशत्य-१३ प्रिवृत्तिःप्राधिक पर्वशतं अमावास्यापीर्णमासीनामेव पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वापष्टिसखानामेकत्र मीलने चतुर्वि-पर्णिमावा(मल.) शत्यधिकशतभावात् , एवमेव च युगमध्ये सर्वसङ्कलनया चतुर्विशत्यधिक कृत्स्नरागविरागतं, 'जावइयाण'मित्यादि, स्थान्तर
यावन्तः पद्यानां चन्द्रचन्द्राभिवद्धितचन्द्राभिवर्धितरूपाणां समया एकेन चतुर्विशत्यधिकेन समयशतेनोना एतावन्तः12 सू८. ॥२३६॥
परीता-परिमिताः असङ्ख्याता देशरागविरागसमया भवन्ति, एतेषु सर्वेष्यपि चन्द्रमसो देशतो रागविरागभावात् , यत्तु चतुविशत्यधिक समयशतं तत्र द्वापष्टिसमयेषु कृत्स्नो रागो द्वापष्टौ च समयेषु कृत्स्नो विरागस्तेन तद्वर्जनं इत्याख्यातं, मयेति गम्यते, एतच भगवाचनमतः सम्यकू श्रद्धेयमिति, सम्प्रति कियत्सु मुहूतेषु गतेष्वमावास्यातोऽनन्तरं पौर्णमासी कियत्सु वा मुहत्तेपु गतेषु पौर्णमास्या अनन्तरममावास्या इत्यादि निरूपयति-ता अमावासातो ण'मित्यादि, सुगम, नवरं | अमावास्याया अनन्तरं चन्द्रमासस्याःन पोर्णमासी पौर्णमास्या अनन्तरमर्द्ध मासेन चन्द्रमासस्थामावास्या अमावास्यायाथामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोका मुहूर्तसया, उपसंहारमाह-'एस ण'मित्यादि, एषः-अष्टी मुहूत्तेशतानि पश्चाशीत्यधिकानि द्वात्रिंशच द्वापटिभागा मुहूर्तस्येत्येतावान-एतावत्प्रमाणश्चन्द्रमासः, एतत्-एतावत्प्रमाणं शकलं-खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेतदित्यर्थः । सम्पति |चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थ प्रश्नसूत्रमाह
||२३६॥ ता चंदेणं अदमासेणं चंदे कति मंडलाई चरति !, ता चोइस चम्भागमंडलाई चरति एमं च चउचीस-1
FitraalMAPINAMORE
marwaTNEDHNOrg
~485