________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१३], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [७९] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
56
दीप अनुक्रम [१११]
सूर्यमज
त्तिस, ता दोसिणापक्खाओ अन्धगारपक्खमग्रमाणे चंदे चत्तारि बायालसते छत्तालीसं च वावविभागे मु. १३प्राभृते प्तिवृत्तिः सरस जाई चंदे रज्जति तं०-पढ़माए पढमं भाग थितिपाए मितियं भागं जाव पण्णरसीए पण्णरसमं भाग, चन्द्रमसो (मल) चरिमसमए चंदे रत्ते भवति, अबसेसे समए चंदे रत्ते य विरत्ते य भवति, इयपणं अमावासा, एस्थ ण पढमे पपवृद्धी
पवे अमावासे, ता अंधारपक्खो, तो णं दोसिणापक्वं अयमाणे चंदे चत्तारे याताले मुहत्तसते छातालीसंसू ७९ 1॥२३४॥
च बाबविभागा मुहुत्तस्स जाई चंदे विरजति, तं०-पढमाए पढम भार्ग यितियाए बितियं भार्ग जाप पपणारसीए पण्णरसमं भागं चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते च भवति, इयण्णं |
पुणिमासिणी, एत्थ णं दोचे पवे पुणिमासिणी ( सूत्रं ७९) &l. 'ता कहं ते' इत्यादि, ता इति पूर्ववत् , कथं-केन प्रकारेण त्वया भगवन् । चन्द्रमसो वृद्धयपवृद्धी आख्याते इति | विदेत, किमुक्तं भवति ।-कियन्तं कालं यावत चन्द्रमसो वृद्धिः कियन्तं च कालं यावदपवृद्धिस्त्वया भगवन्नाख्याता
इति वदेत् , एवमुक्त भगवानाह'ता अट्टे'त्यादि, ता इति पूर्वषत् अष्टौ मुहर्चशतानि पञ्चाशीतानि-पशाशीत्यधिकानि एकस्य च मुहूर्सस्य त्रिंशतं द्वापष्टिभागान् यावत् वृद्ध्यपवृद्धी समुदायेनाख्याते इति वदेत् , यथा एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमासो वृद्धिरेकस्मिन् पक्षे चापवृद्धिः, चन्द्रमासस्य व परिमाणमेकोनत्रिंशत् राबिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः,रात्रिन्दिवं च त्रिंशन्मुहर्तकरणार्थमेकोनविंशत् (त्रिंश)ता गुण्यते जातान्यष्टौ शतानि
॥२३४॥ सप्तत्यधिकानि ८७० महानां येऽपि च द्वात्रिंशत् द्वापष्टिभागारात्रिंदिवस्य ते मुहर्तसत्कभागकरणार्थ त्रिंशता गुण्यन्ते,
FhiralMAPIMIREUMORE
~481~