________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभृत [१२], -------------------- प्राभृतप्राभृत , -------------------- मूलं [७७] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
IN
प्रत
सूत्रांक
[७७]
दीप
सूर्यप्रज्ञा द्वापष्टिभागस्य विंशतौ सप्तषष्टिभागेषु शेषेषु चतुर्थी माघमासभाविन्यावृत्तिः प्रवर्तते सूर्यनक्षत्रयोगविषयं प्रश्नसूत्र १२ प्राभृते.
वृत्तिः निर्वचनसूत्र च सुगम, पञ्चममाघमासभाब्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि, सुगम, भगवानाह-18 हेमन्त्य (मल.)
ता कत्तिपाहि'इत्यादि, ता इति पूर्ववत् , कृत्तिकाभियुक्तश्चन्द्रः पश्चमी हेमन्ती (माघ) मासभाविनीमावृत्ति प्रवर्तयति, आवृत्तयः ॥२३॥ तदानीं च कृत्तिकानक्षत्रस्य अष्टादश मुहूर्ता एकस्य च मुहूर्तस्य पत्रिंशद् द्वापष्टिभागा एकं च द्वापष्टिभार्ग सप्तषष्टिधा छित्त्वा
तस्य सत्का पट् चूर्णिकाभागाः शेषाः, तथाहि-पञ्चमी माघमासभाविन्यावृत्तिः प्रागुपदर्शितक्रमापेक्षया दशमी ततस्तस्याः स्थाने दशको धियते, स रूपोनः कार्य इति जातो नवका, तेन प्राक्तनो ध्रुवराशिः ५७३ । १६ । । । गुण्यते, जातान्येकपणाशच्छतानि सप्तपञ्चाशदधिकानि मुहर्तानां मुहर्जगतानां च द्वापष्टिभागानां त्रीणि शतानि चतुर्विंशत्यधिकानि एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशत् सप्तपष्टिभागाः । ५१५७ । ३२४ । ५४ । तत एतेभ्य एकोनपश्चाशच्छतैमहत्तैः४ चतर्दशाधिक महतंगतानां च द्वापष्टिभागानां चतुश्चत्वारिंशदधिकेन शतेन द्वापष्टिभागगतानां च सप्तपष्टिभागानां त्रिभिः दाः षण्णवत्यधिकैः पट् नक्षत्रपर्यायाः शुद्धाः, स्थिते पश्चान्मुहूर्त्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्तगतानां च द्वापटिभागानां चतुःसप्तत्यधिकं शतं एकस्य च द्वापष्टिभागस्य षष्टिः सप्तषष्टिभागाः २४३ । १७४ । ६० । तत एकोनषषधिकैन मुहूर्तशतेन एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वापविभागस्य षषष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चतुरशीतिमुहगतानां च द्वापष्टिभागानां 11 शतमेकोनपञ्चाशदधिक एकस्य च द्वापष्टिभागस्य एकषष्टिः सप्तपष्टिभागाः । ८५ । १४९ । ६१ । ततो द्वापष्टिभागानां
अनुक्रम [१०९]
~475